Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
मुनिसुव्रतकाव्यम् ।
१४० "कुत्सितारामाते” इति कट् । निदित क एणयो नाभियंया तथोक्ता तिरस्कृतकस्तूरी। सुमित, शोममा राजः शातिरभेनै धादिगुणे" इति अकारस्येकारः। सुगंधेर्भावधिता सौरभत्वम् ॥१२॥
भाभ-निस्स्वेदता, स्वच्छता, भोर तथा अमृत के समान श्वेत रुधिरता, सम. धतुरस्रसंस्थान, वजुवृषभाराच संहनन तथा कस्तूरी को विनिन्दित करने वाली सुगन्धिता आदि सलक्षण उन के अंगों में थे । १२ ।
परश्शतैरबुजेकबुमत्स्यश्रीवत्समुख्यैवरलक्षगौश्च ॥
सव्यंजनैश्वोनसहस्रकेण मसरिकाद्यैरुपनक्षितत्वम् ॥ १३ ॥ . परशारित्यादि । सम्वुजकम्युएन्स्यश्रीवत्समुख्यैः धुजं घ कंधुश्च मत्स्यश्च श्रीवत्सश्च अंग्रुजकंचमस्थास्ते मुख्या येषां नानि अंबुजवंबुमत्स्यग्रं चत्ममुख्यानि तः कमलशनमत्स्यश्रीवत्सपमुखैः । परश्शतः शतात्पा सख्या येषां तानि परश्शतानि तैः साएशतैः "पर: शताद्यास्त येषां परा संख्या शनाधिकात्” इत्यमरः । वरलक्षणश्च धगण च नानि लक्षणानि व घरलक्षणागि तेः उत्कृष्टलक्षणैः । मविकाधः मनु रिका आद्या येषां तानि मसूरिकाद्यामि तः मसूरिकादिभिः । ऊनसहनरेण ऊनं च तत सहस्तकं च ऊनमानक तेन कियदूमसह. नण नवशतरित्यर्थः । सव्यं जनश्च संति च तानि व्यंजनानि च सव्यंजनामि च ते प्रशस्तव्यंजनश्च लक्षाः । उपलक्षितस्पं उपलक्ष्यते स्म उरलक्षितं तस्य भाषः उपलक्षितस्वं ॥ १३॥ ___ भा० अ० -एक सौ आठ कमल, शंख, मत्स्य और श्रीवत्स भादि प्रशस्त लक्षणों से तथा नौ सौ अच्छे २ व्यञ्जनों और मसूरिकादि से वे ( जिन पालक ) उपलक्षित होते थे। १३ ।
विलोचनासेचनकं सुम्पं बचांसि पीयूषरसारघट्टाः ॥
जगत्त्रयीमप्यतथा विधातुं पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥ घिलोचनेत्यादि । सुरुपं शोमन रूपं तथोक्त सौरूष्यमित्यर्थः । पिलोसनासेच. नक पिलोचनयोरासेचनकं तथोक्त' प्रदर्शनेन तृप्त्यंतरहितं । "तदासेषनकं तुप्रास्त्यंतो यस्य दर्शमात्" इत्यमरः । पीयूषरसार घट्टाः पीयुषस्य रसास्तथोक्ताः पीय परसानामरघट्टाः पीयुषरसारबहा; अमृतरसजलयंत्राणि। "उद्धाटक घटीयंत्रपादावरिघट्टकः" इति हलायुधः। चालि वचनानि सर्वप्रियहितवचनामीत्यर्थः । नियतलिंगत्वाविशेष्यधिशेषणत्वेऽपि तादावा, । जगत्प्रयी प्रयाणां पूरणी प्रयी जगतां प्रयी अगस्त्रयी तां । अपि । अतथा विधांतु तेन प्रकारेण तथा न तशा अतथा अतथा विधामाय

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231