Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
मुनिसुव्रतकाव्यम्।
१७४ .. उन्मात्यादि । उन्मार्गवयपि उद्तो मार्गस्तस्मिन् पर्तत इत्येय शोला मावर्ती दुर्भागवयपि पक्षे व्याममा ययपि । जगजनमान्यवृत्तिरपि जगतो जनाः जगमना: मानितु योग्याः मान्या: जगजनेर्मान्या तथोक्ता जगजनमान्या वृत्तिर्यस्य सः लोकजामपूज्यवर्तनायुक्तः। दुर्भागवतिने। जगजनमान्यवृत्तित्वविरधिः याकाशमार्गवर्तीति परिहारः। उल्लासभासुरकुजेोऽपि उल्ललनमुलासरलेन भासंत इत्येवं शीला उल्लासमासुरा को जायंत इति कुमा: उल्लासभासुराः कुजाः यस्य सः दणमासनशीलसीतायुतः। पने बल्लासमा सुरा: पलवलाशत्रचूनादिभिभासमानाः फुजाः वृक्षा यरूप सः तथोक्त. लापि । उसयासितः उरु यावं यस्यास्सा तथोक्ता उरुवाष्पा सीता यस्य सः महद य. सीतादेवीसहितः पक्षे जमायमाणलांगलपद्धतिसहितः । “बापो नेत्रजलाध्मणोः। सोता. रामफलत्रं स्यात्तथा लागलपद्धती इत्युभयत्रापि विश्वः । उल्लासभामरसोतावतः उचाई सीतापत्य विरोधः । किन्तु उल्लसनभासनशीलश्नवत्वं जयवृष्टिवशादुम्मायमाणलांगलस्व. पतिवरमिति परिहारः । प्रत्याइतामलादगंबरदर्शनाऽपि प्रत्याहान्यतस्म प्रत्यात न विद्यते मलं यस्य तदमलं दिश एनांवर पाते दिगंबरा: तेरा दर्शनं तयांत प्रत्याइत ममल दिनयादर्शनं येन सः तथोक्तस्सोऽपि निराकृतनिर्मलजिनमतवानपि पक्षे दिशश्च भेषरं च दिगंबराणितेषां दर्शन प्रत्याइतं समलदिगम्बरदर्शनं येनसः इत्यत्रापि बहुपदो बलः। प्रक्षितविशदादगाकाशवाक्षणवानपि । “दर्शनं गयनस्वामधुद्धिधर्मोपलब्धिषु । शानदर्पणयोश्वापि" इति विश्वः । अंभोमुचां अंभांसि मुञ्चत्यम्मुचस्तेषां मेवानां । प्रचयः प्रकरः । रजांसि पापानि रेणूखा । अशमयत् अदमयत् । शम् दमू उपशमन ल। निराकृजिनमतस्य पापशमनत्वं विधिः । प्रतिहतनिमलदिगाकाशाप्रक्षणस्थाब्दकालस्य धूलिशमनत्यमिति. परिहारः । घिराधमासालंकारः॥ २० ॥
भा० अ० विपथ गामा (आकाश पथचारो ) होते हुए भी सांसारिक लोगों से मान्य वृत्ति होकर, हर्प से प्रकाशन-शाल सांता (वृक्ष) युक्त होते हुए मा अत्यन्त बाष्प सम्पन्न लांगल ( साता देवा ) सहित तथा स्वच्छ दिशावलांकन (पवित्र जिनमन दर्शन) को अरुरूम किए हुए भी मेघ-मंडल ने रजस्लमूह ( रजोगुण ) को शान्त किया । २० ॥ कि केतकी कुसुमिता किमयं तडित्वान संबाधतो जलमुचां पतितः पृथिव्यां ।। किंवा धृतदुशकलस्तम सां समूहः किं शाकिनी शितरदा तरुणादनाय ॥२१॥
किमित्यादि । कुसुमिता कुसुमागि संजातान्यस्यामिति तथोक्ता संजासकुखुमयुक्ता । केतकी वृक्षः । किं भवेत् किंनु । अयं एषः । जलमुचां जलं मुंचंताति जलमुन्नस्तेषां । संयाधतः संवाधनं संबाधस्तस्मात् तथोक्तं परस्परसंमर्दनतः। पृथिव्यां भूभ्यां । पतितः

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231