________________
मुनिसुव्रतकाव्यम्।
१७४ .. उन्मात्यादि । उन्मार्गवयपि उद्तो मार्गस्तस्मिन् पर्तत इत्येय शोला मावर्ती दुर्भागवयपि पक्षे व्याममा ययपि । जगजनमान्यवृत्तिरपि जगतो जनाः जगमना: मानितु योग्याः मान्या: जगजनेर्मान्या तथोक्ता जगजनमान्या वृत्तिर्यस्य सः लोकजामपूज्यवर्तनायुक्तः। दुर्भागवतिने। जगजनमान्यवृत्तित्वविरधिः याकाशमार्गवर्तीति परिहारः। उल्लासभासुरकुजेोऽपि उल्ललनमुलासरलेन भासंत इत्येवं शीला उल्लासमासुरा को जायंत इति कुमा: उल्लासभासुराः कुजाः यस्य सः दणमासनशीलसीतायुतः। पने बल्लासमा सुरा: पलवलाशत्रचूनादिभिभासमानाः फुजाः वृक्षा यरूप सः तथोक्त. लापि । उसयासितः उरु यावं यस्यास्सा तथोक्ता उरुवाष्पा सीता यस्य सः महद य. सीतादेवीसहितः पक्षे जमायमाणलांगलपद्धतिसहितः । “बापो नेत्रजलाध्मणोः। सोता. रामफलत्रं स्यात्तथा लागलपद्धती इत्युभयत्रापि विश्वः । उल्लासभामरसोतावतः उचाई सीतापत्य विरोधः । किन्तु उल्लसनभासनशीलश्नवत्वं जयवृष्टिवशादुम्मायमाणलांगलस्व. पतिवरमिति परिहारः । प्रत्याइतामलादगंबरदर्शनाऽपि प्रत्याहान्यतस्म प्रत्यात न विद्यते मलं यस्य तदमलं दिश एनांवर पाते दिगंबरा: तेरा दर्शनं तयांत प्रत्याइत ममल दिनयादर्शनं येन सः तथोक्तस्सोऽपि निराकृतनिर्मलजिनमतवानपि पक्षे दिशश्च भेषरं च दिगंबराणितेषां दर्शन प्रत्याइतं समलदिगम्बरदर्शनं येनसः इत्यत्रापि बहुपदो बलः। प्रक्षितविशदादगाकाशवाक्षणवानपि । “दर्शनं गयनस्वामधुद्धिधर्मोपलब्धिषु । शानदर्पणयोश्वापि" इति विश्वः । अंभोमुचां अंभांसि मुञ्चत्यम्मुचस्तेषां मेवानां । प्रचयः प्रकरः । रजांसि पापानि रेणूखा । अशमयत् अदमयत् । शम् दमू उपशमन ल। निराकृजिनमतस्य पापशमनत्वं विधिः । प्रतिहतनिमलदिगाकाशाप्रक्षणस्थाब्दकालस्य धूलिशमनत्यमिति. परिहारः । घिराधमासालंकारः॥ २० ॥
भा० अ० विपथ गामा (आकाश पथचारो ) होते हुए भी सांसारिक लोगों से मान्य वृत्ति होकर, हर्प से प्रकाशन-शाल सांता (वृक्ष) युक्त होते हुए मा अत्यन्त बाष्प सम्पन्न लांगल ( साता देवा ) सहित तथा स्वच्छ दिशावलांकन (पवित्र जिनमन दर्शन) को अरुरूम किए हुए भी मेघ-मंडल ने रजस्लमूह ( रजोगुण ) को शान्त किया । २० ॥ कि केतकी कुसुमिता किमयं तडित्वान संबाधतो जलमुचां पतितः पृथिव्यां ।। किंवा धृतदुशकलस्तम सां समूहः किं शाकिनी शितरदा तरुणादनाय ॥२१॥
किमित्यादि । कुसुमिता कुसुमागि संजातान्यस्यामिति तथोक्ता संजासकुखुमयुक्ता । केतकी वृक्षः । किं भवेत् किंनु । अयं एषः । जलमुचां जलं मुंचंताति जलमुन्नस्तेषां । संयाधतः संवाधनं संबाधस्तस्मात् तथोक्तं परस्परसंमर्दनतः। पृथिव्यां भूभ्यां । पतितः