SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७५ नवमः सर्गः । पततिस्म पतितः च्युतः। तडित्वान् तडिदस्यास्तातिमडिवान् “सव" जिवालाः विद्यु धु कमेधः । किंस्यादुत । धृतेंदुशकलः नोयतेस्म धृतं ईदाः शकलमिधुशकलं धृतमिटुशफलं येन सः धृतचंद्रभागः । "मित्तशफलखंडे वा” इत्यमरः । तमसां तिमिराणां । समूहः निवहः । किं वा भवेद्वा । तरुणादनाय तरुणानामदन तरुणादनं तस्मै कामोद्दीपनहेतुस्वाध वजनभक्षणार्थमित्यर्थः । शितरदा शिता रदा यस्यास्सा तथोक्ता निशितरदना "शितं शात च निशिते कशे शान्तश्च कर्मणि" इति विश्वः। शाकिनी शाकिनी नाम देवी । किं भवति किं। संशयालंकारः ॥२१॥ भा० अ०---क्या यह विकसित केतकी की गाछ है या परस्पर मेघ के संघर्षण से ज़मीन पर गिरी हुई बिजलो है अथवा चन्द्रमा का टुकड़ा लिये हुआ अन्धकार-समूह है या युवकों का भक्षण करने के लिए कटिबद्ध उजले दाँत वाली राक्षसी तो नहीं है । २१ । गोत्रारिगोपकरका व्यरुचन्धरायां मेघागमेन दयितेन कृतांकपाल्याः ॥ व्योमश्रियः स्तनतत्रुटितोरुहारस्वरतावकीर्णनवविद्रुममौक्तिकाभाः॥२२॥ गोप्रारीत्यादि । मेधागमनेन आगमनमागमः मेघस्यागमा यस्मिन् तेन प्रावृष्ट्रकालेन दयितेन प्राणनायकेन । कूतांकपाल्याः क्रियतेस्म कृता कृता अंकपालियस्यास्सा तथोक्ता तस्याः पिहितालिंगनायाः। "क्रोडधात्रिकापरिरंभेष्वंकपालिः" इति नानार्थकोशे। व्योमश्रियः व्योनः श्रोः व्योमैव वा श्रोस्तस्याः गगनलक्ष्म्याः । स्तनतत्रुटितोरहारस्त्रस्तावकीर्णनवविद्यममौक्तिकाभाः स्तनयोस्त स्तनतट तस्मात त्रुटिनः तथोक्तः उरुश्चासौ हारच तथोक्तः स्तनतत्रुटितश्चासौ उरुहारश्च स्तनतत्रुटिनोरुहार: प्रस्ताश्च ते अवकीर्णाध स्त्रस्तावकीर्णाः स्तनतत्रुटितोशहारात् स्त्रस्तावकीर्णाः विद्रुमाश्च मौक्तिकान विद्रुममौक्तिकाः नवाश्च ते विदुममौक्तिकाश्च नवविद्रुममौक्तिकाः स्तनतत्रुटितोरुहारसस्तावकीणांश्च ते नवविद्रुममौक्तिकाच तथोक्ताः तेषामामाः कुचप्रदेशत्रुटितपृथुठाराच्छिथिलितधिकीर्णनूतनप्रवालमुक्काफलसदृशाः । गोत्रारिगोपकरका गोत्रारिगोपाध करकाच तथोक्ताः द्रगोपक्रिमिवर्षोपलाः। धरायां भूमौ । व्यरुचन विशेषेण रेनुः । रुचि अभिप्रीत्यांस लुक "युद्धपोलुङ्" परस्मैपदम् । उत्प्रेक्षालंकारः ॥२२॥ भा० अ०---वर्षा-काल-रूपी वल्लभ से आलिंगित आकाश-लक्ष्मी के स्तन-प्रदेश से ट्टी हुई माला के गिरे हुए नये मोती और मूंगे की सी आभा वाले इन्द्र कीट तथा ओले पृथ्वी पर चमकने लगे । २२॥ पालप्य खल्वतितरां चतुरैरमुष्मिन्नारूढधन्वनि सतामवमानहेतौ ॥ काले हि राजविकले कलुषात्मनीति कामं पिकोऽभवदुरीकृतमूकभावः॥२३॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy