SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मुनिमुमतकाव्यम् । __ आलप्येत्यादि । पिकः कोकिलः | आरूढधन्वनि आरुह्यतेस्म आरूढं आल धन्व यस्मिन् तस्मिन् आमढधनुष्मति कलहतत्पर इत्यर्थः पश्ये प्ररूढ़ेद्रायुधवति । सतां सत्पुरुपाणां पक्षे नक्षत्राणां । "सत्प्रशस्त विद्यमाने त्रिषु स्त्रीसत्यतारयोः" इति शाश्वतः। अवमानतो अवमानस्य हेतुस्तथोक्तः तस्मिन् तिरस्कारकारणे । राजधिकले राज्ञा विफलस्तथोक्तस्तस्मिन् उत्तमक्षत्रियहोने पक्षे चंद्रप्रभारहिने “राजा चंद्रमहीपत्योः" इति धनंजयः । कलुषात्मनि कलुष आत्मा यस्य तस्मिन् पापात्मनि पक्षे मलिमसस्वभावे । अमुष्मिन् काले पक्ष एतद्वर्षाकाले । चतुरैः पंडितमनोरंजन निपुणे: पक्षे पंचमध्यनिनिपुणः । अतितरां अत्यंत । आलप्य आलपनं पूर्व० उक्त्वा । खलु "निषेधेऽलं खलौलकेति"त्या प्रत्ययः । "कोऽननाप्यः" प्रति प्यादेशः । “निषेधचाक्यालंकारजिज्ञासानुनये खलु" इत्यमरः । एवमाशयेन । दूरीकृतमूक. भावः दूरीक्रियतेस्म दूरीकृतः मूकस्य भावो मूकभावः दूरीकृतो मूकभावो येन सः अंगीकृत मौननियमः । काम पर्याप्त' । “काम प्रकामं पर्याप्तम्" इत्यमरः । अभवत् भू सत्तायां लङ् ॥ २३ ॥ भा० अ०. कलह-तत्पर अथवा इन्द्र-चाप-युक्त, सज्जनों अथवा नक्षत्रों के अपमान के कारण उत्तम राजहीन अथवा चन्द्र प्रकाश से रहित पापात्मा अथवा कृष्णता-युक्त इस वर्षाऋतु में कोकिलने पंचम राग से मनमाना कजन कर अब एकदम चुप्पी साधली । २३ । प्रत्युन्मिषन्नवकदंबरजोभिरुच्चैश्चित्रं दिगंबरहदप्यनुरक्तमाशु ॥ चित्तान्यरंजयत रागिजनस्य तस्येत्याश्चर्यमल किमु पश्चिमगंधवाहः ॥२४॥ प्रत्युन्मिपमित्यादि । अत्र प्रावृधि । पश्निमगंध वाहः पश्चिमश्चासौं गंधवाहश्च तथोक्तः पश्चिमवायुः । प्रत्युन्मिापनघकदवरजोभिः प्रत्युन्मिषतीति प्रत्युन्मिषन् नवश्चासौ कदंबच नवकषः प्रत्युन्मिपश्चासौं नवकदंवश्च तथोक्तः प्रत्युन्मिषनवकवस्य रजी. सि तैः धिकसत्कुसुमनूतननोपवृक्षस्य रजोभिः। दिगंबरहुदपि दिश एवाय एषां ते दिगं. परास्तेषां हृत् चित्त नदपि पो दिशश्च अंबराणि च दिगंबराणि तेषां हृदंतर्भागो मुनींद्रहृदयमपि पझे दिगाकाशमध्यमपि। उश: अधिक। आशु शीघ्र । अनुरक्त अनुरज्यतेस्मानुरक्त प्रोणाति पक्षे अरुणित।चक विदधे। तस्य प्रसिद्धस्य । रागिजनस्य रागोऽस्यास्तीति रागी स चासौजनवरागिजनस्तस्य कामुकजनस्य। चित्तानि मनांसि। अरंजयत अमीणयत् । इति एवं तत् । आश्चर्य किमु अद्भुतं किं चि न भवति इति यावत् ॥ २४ ॥ भा००-जब पश्चिमी वायु ने विकसित नूतन कदम्ब-पुष्प के परागों से आकाश के मध्यसाग अथवा दिगम्बर मुनियों के चित्त को बहुत शीघ्र अधिक अनुरक्त कर लिया तब भला या कामी जनों के हृदय को अनुरंजित करे तो क्या आश्चर्य है ।२४।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy