________________
भूनिसुनतफाव्यम् ।
१८१ घदन येषां ते तथोक्ताः ऊणोद्धमदाननाः "वाव्योमफेनादुद्धमि" इति त्यङ्ग प्रत्ययः । पांथाः पंथान नित्य यांत पाथा: "नित्यं णः पंथश्च" इति ण पत्ययः पंथादेशश्च पथिकजनाः। सलिलो. पसिक्ताः सलिनोलिका तथोक्ताः जलेनोपसिकताः। चूर्णोपलाः चूर्णस्योपलाः चूर्णोपलाः सुधाशमानः । "चूर्ग क्षोदे क्षारमेरे चूर्णा निवासयुक्नि" इति विश्वः । अशंकं न विद्यते शंका यस्मिकर्मणि तत् निस्संदेहं यथा तथा। समभवन् समभृवन् । भू सत्तायां लछ। मन्मथालिसाः बभूवुरितिभावः ॥ ३२॥
भा० अ०-पथिकगण अपनी कान्ता के विरह से अत्यन्त दग्ध होते हुए ठंढक पड़ने से जड़ी भूत (विशीर्ण ) अंगवाले हो तत्पश्चात् आह मरने से सवाष्प मुख होते हुए जलसे सींचे गये चूने के पत्थर के समान होगये । ३२ । सत्यं तुषारपटल: शमिना नहाः सिद्ध: पुनः परिचयाय हिमतुलदम्या ।। छन्ना दुकूलबसनैनु पटीरपंलिप्ता नु मौक्तिकगुणैर्यदि भूषिता नु ॥३३॥
सत्यमित्यादि । शमिनः शममस्त्येषामिति शमिनः यतयः कायोत्सर्गस्थिता इति शेषः । तुषारपटले. तुषाराणां पटलानि तुपारपटलानि तः हिगसमुदायैः “समूहे पटलं न ना" इत्यामरः । द्धातस्मरुद्धा: आवृताः । न भवति। सत्यं तथ्यमेव । पुनः पश्चात्किमिति चेत् । सिद्धेः मोक्षलक्ष्न्याः। परिचयाय संगनिमित्त । हिमतुलक्ष्म्या हिमश्चासौ ऋतुश्च हिमतुः स एव लक्ष्मीस्तथोक्ता तया हेमर्तु स्त्रिया । दुकूलघसनेः दुकूलानि च तानि वसतानि च तैः क्षामवस्त्रः। छन्नाः छाद्यतेस्म छन्नाः संवृताः । नु किमु । पटोपको पीरस्य पंकाः पटोरगंकाः तैः श्रीगंधकर्दः। लिप्ता: लिप्यते स्म लिप्ता: उपदिग्धाः । नु किमु । यदि चेत् । मौक्तिकगुगः मौक्तिकानां गुणा मौक्तिकगुमास्नेः मुस्तामालाभिः । "मौर्याप्रधानपारदेद्रियसूत्रसरवादिसंज्ञादिहरितादिषु" इति नानार्थरनकोश । भूषिताः भूष्यतेस्म भूषिताः अलंकृताः । नु किमिति संशयः “नु पृच्छायां बितर्के " इत्यमरः ॥३३॥
भा० अ०–खड्डासन-पूर्वक स्थित यनिगण दिमसमूह से आच्छन्न हैं ? या मोक्षलक्ष्मी का साथ करने के लिये हेमन्त श्री के द्वारा महीन कपड़े से ढके गये तो नहीं है याश्रीचन्दन से उपलित तो नहीं है अथवा मुक्ता-माला से तो भूषित नहीं है ? अर्थात् कायोत्सर्ग से पड़े हुए मुनिगणों को देव पर शीतकाल में तुषारणात होने से फयि उत्प्रेक्षा करते हैं कि चन्दन-लित, मणिहार-भूषित अथवा समुज्ज्वल दुकुलाच्छन्न तो ये मुनिगण