Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 191
________________ भूनिसुनतफाव्यम् । १८१ घदन येषां ते तथोक्ताः ऊणोद्धमदाननाः "वाव्योमफेनादुद्धमि" इति त्यङ्ग प्रत्ययः । पांथाः पंथान नित्य यांत पाथा: "नित्यं णः पंथश्च" इति ण पत्ययः पंथादेशश्च पथिकजनाः। सलिलो. पसिक्ताः सलिनोलिका तथोक्ताः जलेनोपसिकताः। चूर्णोपलाः चूर्णस्योपलाः चूर्णोपलाः सुधाशमानः । "चूर्ग क्षोदे क्षारमेरे चूर्णा निवासयुक्नि" इति विश्वः । अशंकं न विद्यते शंका यस्मिकर्मणि तत् निस्संदेहं यथा तथा। समभवन् समभृवन् । भू सत्तायां लछ। मन्मथालिसाः बभूवुरितिभावः ॥ ३२॥ भा० अ०-पथिकगण अपनी कान्ता के विरह से अत्यन्त दग्ध होते हुए ठंढक पड़ने से जड़ी भूत (विशीर्ण ) अंगवाले हो तत्पश्चात् आह मरने से सवाष्प मुख होते हुए जलसे सींचे गये चूने के पत्थर के समान होगये । ३२ । सत्यं तुषारपटल: शमिना नहाः सिद्ध: पुनः परिचयाय हिमतुलदम्या ।। छन्ना दुकूलबसनैनु पटीरपंलिप्ता नु मौक्तिकगुणैर्यदि भूषिता नु ॥३३॥ सत्यमित्यादि । शमिनः शममस्त्येषामिति शमिनः यतयः कायोत्सर्गस्थिता इति शेषः । तुषारपटले. तुषाराणां पटलानि तुपारपटलानि तः हिगसमुदायैः “समूहे पटलं न ना" इत्यामरः । द्धातस्मरुद्धा: आवृताः । न भवति। सत्यं तथ्यमेव । पुनः पश्चात्किमिति चेत् । सिद्धेः मोक्षलक्ष्न्याः। परिचयाय संगनिमित्त । हिमतुलक्ष्म्या हिमश्चासौ ऋतुश्च हिमतुः स एव लक्ष्मीस्तथोक्ता तया हेमर्तु स्त्रिया । दुकूलघसनेः दुकूलानि च तानि वसतानि च तैः क्षामवस्त्रः। छन्नाः छाद्यतेस्म छन्नाः संवृताः । नु किमु । पटोपको पीरस्य पंकाः पटोरगंकाः तैः श्रीगंधकर्दः। लिप्ता: लिप्यते स्म लिप्ता: उपदिग्धाः । नु किमु । यदि चेत् । मौक्तिकगुगः मौक्तिकानां गुणा मौक्तिकगुमास्नेः मुस्तामालाभिः । "मौर्याप्रधानपारदेद्रियसूत्रसरवादिसंज्ञादिहरितादिषु" इति नानार्थरनकोश । भूषिताः भूष्यतेस्म भूषिताः अलंकृताः । नु किमिति संशयः “नु पृच्छायां बितर्के " इत्यमरः ॥३३॥ भा० अ०–खड्डासन-पूर्वक स्थित यनिगण दिमसमूह से आच्छन्न हैं ? या मोक्षलक्ष्मी का साथ करने के लिये हेमन्त श्री के द्वारा महीन कपड़े से ढके गये तो नहीं है याश्रीचन्दन से उपलित तो नहीं है अथवा मुक्ता-माला से तो भूषित नहीं है ? अर्थात् कायोत्सर्ग से पड़े हुए मुनिगणों को देव पर शीतकाल में तुषारणात होने से फयि उत्प्रेक्षा करते हैं कि चन्दन-लित, मणिहार-भूषित अथवा समुज्ज्वल दुकुलाच्छन्न तो ये मुनिगण

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231