Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 194
________________ अथ दशमः सर्गः। श्रीमंतमेनमखिलार्चितमात्मधाम प्राप्तं स्वयं सपदि तहनभृजषण्डम् ।। शाखाकरेपु धृतपुष्पफल प्रनानमामीदिवाचयितुमुद्यतमादरेण ॥१॥ भीम मित्यादि । भाना मानो धाम आत्मधाम पुनस्नत् परमात्मभावं “गृहदेहत्विट्प्रभावाधामानि” इत्यमरः । स्वर्ग आत्मनेव ! प्राम प्राप्नोतिस्म प्राप्त कर्तरि क्तः । श्रीमत श्रीरस्यास्तीति श्रीमान त उभयलक्ष्मीनायकं । अग्विलार्चित आखिलैगर्चितस्तं समस्त. नृसुरार्चित। पनं मुनीशं मुनिसुव्रततीर्थाधिनाशं । तद्वनभूजचंड तच तत् वनं च तद्वनं भुवि जायत प्रतिभूजाःन इनस्य भूजाःतनभूजा: तेषां पंड पुनरसत् नीलबनवाकर्दछ । आद. रेण भक्त्या । अर्चयितुं अर्चनाय अर्चयितुं पूजयितुं । उद्यतमिव उधु कमिय। सपदि शोण | शाहाकरेषु शाखा एव कराः तेषु शास्त्राहस्तेषु । रूपयः। धृतपुष्पफलप्रतानं पुष्पाणि च फलानि च पुष्पफलानि नेषां प्रतानं तथोक्तं धृतं पुष्पफलपूतानं येन नत्तथोक्तं आत्तकुसुमफलमिषयं । आसीत् अभवत् अस भुधि लङ्ग । उत्प्रेक्षालंकारः ॥ ६ ॥ भा० अ०..--सबों से पूजित तथा परमात्म-भाव को प्राप्त श्रीमुनिसुवन नाथ को मानो आवर के साथ अर्चना करने के लिये ही उस नील वनके सभी वृक्ष-समूह शाखारूपी हाथों में पुष्य और फल लिये हुए स्वयम् उघत थे। १ । तस्यैव कीलकलनाः किमु पल्लवानि तस्य स्फुलिंगनिकरो ननु कुड्मलानि॥ तस्यैव धूमविततिर्न पुनहिरेफा गत्वा बने यमनल मदनो निमनः ॥ २ ॥ तस्येत्यादि । बने नीलवने । मदनः रतिपतिः । यं अनतां यनयानाग्निं । गत्वा मोहादुपेत्य । निमनः निपतिनः । तस्य ध्यानाग्नः। कोलकलना एव कीलानां कलनाः कल इनि धातुः कवीनां कामधेनुः ज्वालाकलापा एव । पल्लवानि किसलयानि। किमु किंवा | तस्य यद्धया. नानलस्य । स्फुलिंगनिकरः स्फुलिंगानां निकरस्तथोक्तः अग्निकणगणः । कुड़मलानि मुकुला. नि । ननु किया । पुनः तस्य ध्यानाग्न। धूमविततिरेव धूमानां वितनिधुमविततिस्तथोक्ता धूमाजिख । द्विरेफा: भ्रमराः । न भवति। अपल त्यलंकारः ॥२॥ भा० अ० --उस नीलारण्य में जिस मुनिसुव्रत नाथ की ध्यानानि में गिर कर मदन स्वयं भस्मी भुत हो गये उसी की अग्नि-उघाला तो ये पत्तियां नहीं हैं ? उसकी चिनगारी. शायद ये कलियाँ हों और उसके धूनसमूह ही संभवतः ये समर हैं।२।

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231