Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 201
________________ सुनिसुव्रतकाव्यम् । मणयश्च सर्वमणयस्तेषां चूर्णः सर्वमणिचूणः तस्य विकारः सर्वमणिचूर्णमयस्तेन सकलरनबूलीकृतेन तेन । सालेन प्राकारेण । अबितानसुरकार्मुकरम्पुटश्रीः न विताने अविताने पृथुले “अनुचिस्तारयोरस्त्री विनानं कि दुके" र सुरक्षा मार्ग सुरक्षा के अविताने व सुरकार्मुके च अदितानसुरकार्मुके नयोस्संपुटर्न तथोक्त तस्य श्रीस्तथोका रुद्र चापयुग्मसंपर्कशोमा तेने विस्तार्यतेस्म ननूङ् विस्तार ॥१३॥ भा० अ०- पुण्यरूपी अमृत-प्रवाह की बृष्टि प्रारंभ किये हुए भूतल पर समवसरणरूपी मेध को घेर कर उसी सर्व मणिमय चूर्णवाली चहार, दिवाली ने रुद्र तथा इन्द्र के विशाल धनुष की शोभा फैलायी । १३।। लोकेषु कूटरहितेषु महामहिम्नो देवस्य तस्य निकटेऽपि कृताधिवासः ॥ प्रासादचैत्यनिलयाः प्रथयांबभूवुः कूटान्दिगंबरपथप्रतिरोधिनो धिक् ॥१४॥ लोफेष्वित्यादि । देवस्य स्वामिनः । महामहिन्ना महाश्चासौ महिमा च महामहिमा तेन महाप्रभावेण । लोकेषु जनेषु । कूटरहितेषु कूटेन रहितास्तथोक्तास्तेषु कपटरहितेषु मंगहीनेषु । *मायानिश्चलाने धु केतवानृतराशिः । अयोधने शैलगे सीरंगे कुटमलियाम्" इत्यमरः । तस्य जिनस्य । निकटे समीपे। कृताधिवासा अपि कनः अधिवासो यौस्ते तथाका विहि. तास्थितयोऽपि । प्रासादचैत्यनिलयाः चैत्यानां निलयास्तथोक्ताः प्रासादाश्च चैत्यनिलयाश्च तथोक्ताः प्रासादचैत्याचासाः। दिगंबररावप्रतिरोधिनः दिगांवर येषां ते दिगंबरास्तेषां पंथाः दिगंबरपथः अथवा दिशश्न अंबराणि च दिगंबराणि तेषां पंथास्तथोक्ताः त रुधन्त्येषशीलास्तथोक्तास्तान् मुनिमार्गघिरोधिनः दिगाकाशमार्गातिरोधकांश्च 4 फूटान् शिखराणि कपटान् । प्रथयां बभूवुः प्रकटयामासुः प्रथि प्रख्याने लिट । धिक् निंदायां “कुधिनिर्भर्त्सन निंदयोः”इत्यमरः। विरोधालंकारः ॥१४॥ भा० अ०–श्रीमुनिसुव्रत नाथ के समुज्ज्वल प्रभाव से लोगों के कपट-रहित अथवा शिवर-हीन होने पर उस भगवान के निकट वास किये हुए भी प्रासाद जिन-चैत्यालयों ने आकाश-मार्ग ( दिगम्बर मुनिमार्ग ) को रोके हुए शिखरों (कपों) को प्रकटित किया अतः उन्हें धिक्कार है । १४ । मार्गेष्वपि तिषु चिरभ्रमणेन भिन्ना भिन्ना पुरैव भवलालनया धुसिंधुः ॥ शंके जिनेंद्रचरणं शरणं प्रवेष्टुं संप्रापसंप्रति सभां जलखातिकात्मा ॥१५॥ मार्गचित्यादि । पुरैव पूर्वमेव । भवलालनया भवस्य संसारस्य ईश्वरस्य लालना भयलालन तथासंसारस्य रुद्रस्य वा तात्पर्येण । “जन्म याशंकरेषु भवः”। इति नानार्थरसको

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231