Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 224
________________ २१४ दशमः सर्गः । मधुकराणां कुलं मधुकरकुलं तस्य शब्दस्तथोक्तः मधुकरकुल एवं छा तो तेन । संस्तुवानः संस्तुत इति संस्तुधानः सन्नुवानः । वायुः मारुतोऽपि । अपिशब्दम्समुत्रयार्थः । अचियाय अनुजग्गाम । ax घायो: शैत्यसौरभ्यमांचलक्षणानि ते । दीपकः ॥ --- भा० अ० - विरोध छोड़कर केवल सभी लोगों ने ही त्रिभुवन श्रष्ठ श्रीजिनेन्द्र देव का नहीं अनुसरण किया प्रत्युत दिव्य सुगन्ध में सतकर पुष्पगन्ध को होती हुई वायु ने भो भ्रमर-समूह के गुंजार के बहाने स्तुति-द्वारा उनका अनुगमन किया ||२५|| अपि च सदसि भर्तुः कच्छपाकस्य रेजुः सवरुण बहुरूपियवहाराधितस्य ॥ गणधारपद भाजोऽष्टादशैतच्छतांका न परमत्रधिनेत्राः केवलज्ञानिनोऽपि ॥ ५६ ॥ अपीत्यादि । अपि च किंतु सवरुणवरूपिण्यवहाराधितस्य वरुणेन सह वर्तन इति सवरुणा सा चासौ बहुरूपिणी व सवरुणबहुरुपिणी अहरहनु अन्य आराध्यतेस्म आराधितः अन्वहमाराधितस्तथोक्तः सवगणचहुरूपिण्यन्वहाराधितस्तथोक्तस्तस्य वरुणयक्षबहुरूपिणीयक्षीभ्यां सततं पूजितस्य । कच्छपांकस्य एव अंको यस्य सः तस्य कूर्मलानस्य । भर्तुः जिनेश्वरस्य । सदसि सभायां । अष्टादश अष्टभिरधिका दश तथोक्ताः "द्वाष्टात्रय” इत्यादिनाभ्यादेशः । गणधरपदभाजः गणान् धरतीति गणश्वररुतस्य पदं गणधरपदं समजतीति तथोक्ताः गणधरपदवीं संप्राप्ताः गणधरा इत्यर्थः । रेजुः वभुः । राजू दौ लिट् । तच्छांकाः पतेषां शतं एतच्छतं तदेवांको येषां ते तथोक्ताः अष्टादशवारशतप्रमिताः शताकाधिक सहल प्रमिता इत्यर्थः । अवत्रिनेत्रा अवधिरेव ने येषां ते तथोक्ताः । न परं न केवलं रेजुः । किंतु केवलज्ञानिनोऽपि केवलं व तह ज्ञानं च केवलानं तत्येषा मिति तथोक्ताः तेपि तान एवेत्यर्थः । रेजुः बभुः ॥१६॥ भा० अ० वरुण, यक्ष तथा बहुरूपिणी यक्षों से प्रतिदिन पूजित और कच्छपलाञ्छनाङ्कित श्रीमुनिसुवन नाथ की समवसरण सभा में अट्ठारह गणधर त्रिराजमान हुए थे T अारह सौ अवधिज्ञानी भो सुशोमित हो रहे थे. केवल अवधिज्ञानी ही नहीं केवल शानी भी उतने ही थे ॥ ५६ ॥ शतविगलितमाना वादिनरतुर्य बोधास्त्रिशतग लितसंख्या विक्रियर्धिप्रमिद्धाः ॥ अधिकशतचतुष्काः केवलिभ्यो बभूवस्त्वधिगतदश पूर्वास्तुर्यबोधत्रिभागाः ॥ ५७ ॥ शतेत्यादि । केवलिभ्यः सकाशात् । शतविगलितमानाः शतेन विगलितः तथोक्तः शतविगलितः मानः येषां ते तथोक्ताः केवलज्ञानप्रमा ण । च्छतर हिनप्रमाणाः सप्तशताधिक सह

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231