Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
२१२
दशमः सर्गः। सपदि पवनदेवा: शारालोष्टधूलिक्रिमितृणमपनिन्युर्भूतलान्मेघदेवाः ॥ सुरभिसलिलसेकं चकुरवेदमासीन्मुकरदलबदच्छाकाशदिक्स्पर्धयेव ॥५२॥
सपदीत्यादि । पवनदेवाः पयनाच ते देवाध तथोक्ताः वायुकुमाराः । शर्करालोष्टधूलिकृमितृणम् शर्करा च लोष्टश्च धूलिश्च कृमिश्च तुणञ्चापि तथोकानि तेषां समाहारस्तथोक्त । भूतलात् भुवस्तलं भूतलं तस्मात् भूप्रदेशात्। सपदि सत्वरं । अपनिन्युः निवारयांचाः । यो प्रापणे लिट् । अत्र अस्मिन् भूतले । मेघदेवाः मेघकुमाराः। सुरभिसलिलसेकं सुरभि व तत् सलिलं च तथोक्त सुरभिसलिलस्य सेकस्तथोक्तः तं परिमलकलितजलसेवनं । चनु : विधुः। डुकृञ् करणे लिट् । इदं भूतलं । अच्छाकाशविक्स्पर्धयेष आकाशच दिशश्च आकाशदिशः अच्छाश्च ता आकाशदिशश्य तथोक्ताः आच्छाकाशदिग्भिस्सह स्पर्धा तयेत्र निर्मलगगनदिग्भिस्सार्क मात्सर्येणेय । बभुरिति यावत्। मुकुरतलवत् मुकुरस्य तल तथोक्त मुकुरालमिय सम्मुखीनतलवत् । आसोत् अभवत् । अस भुधि लछ। उपमा ॥५॥
भा० अ०-पवन देवों ने पृथ्वीसे कंकड़ो, रोड़े धूलि, कीड़े, तथा तिनके शीघ्र हटाकर जिनेन्द्र देव के प्रयाण-मार्ग-को परिष्कृत कर दिया। मेघों ने उसे सुगन्धित अलसे सिञ्चन किया तथा आकाश और दिशायें मानों स्पर्धासे आयने की ऐसी स्वच्छ होगयी ॥१२॥ धरणिरमरवृष्टैरुद्गमैस्सोपहारासुरमणिमकुटाचिःशकचापाचितं खम् ॥ सुरनरजयशब्दस्तोत्रकिर्मीरभेरीमुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥५३॥
धरणिरित्यादि। अमरवृष्टः वर्षन्तिस्म वृष्टाः अमरैर्वृष्टा अमरवृष्टाः तैः । उद्गमैः पुष्पैः । “लसांतं प्रसवोद्गमम्"इतिधनंजयः । धरणिः भूमिः । सोपहारा उपहारेण सह वर्तत इति तथोका पूजासहितो। आस बभूव। खं आकाशं । सुरमणिमुकुटार्चिःशकचापार्मित सुराणां मणिमकुटानि तथोक्तानि तेषां अवौं षि तथोक्तानि शकस्य चार्प शक्रया सुरमणिमकुटार्ची ध्येव शक्रवापं तथोक्त अर्यतेस्म अर्चित सुरमणिमकुटार्थिःशकवापेनार्चितं तथोक्त देयानां रखमोलिकिरणेचापेन पूजितं । आस बभूव । विक्षनघाले चापि दिशां चक्रयालं तयोक दिग्मंडल। "चक्रवाल तु मंडलम्" इत्यमरः । सुरनरजयशब्दस्तोत्रकिम्मीरभेरिमुखरवमुखर व सुराश्च नराश्च सुरनराः जयेति शब्दो अपशब्द: जयशब्दच स्तोत्रच जयशब्दस्तोत्रे सुरनराणां जयशब्दस्तोत्रे ताभ्यां किसॆरस्तथोक्तः भेरीणां मुखं भेरीमुवं तस्य रयः सुरनरजयशब्दस्तोत्रक्रिोश्चासौ भेरीमुखरवश्च तथोक्तः सुरनरजयशब्दस्तोत्र

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231