Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 225
________________ युनिसुव्रतकाव्यम् । २१५ प्रमिता इत्यर्थः । वादिनः महाचादिनः । त्रिशतगलितसंख्या: त्रीणि च तानि शतानि च त्रिशतानि तैर्गलिता संख्या येषां ते तथोक्ताः शतत्रयरहित केवलज्ञानिप्रमाणाः पंबशताधिकसहमाना इत्यर्थः । तुर्योधाः चतुणी पूरणः तुर्यः तुर्थी बोधो येषां ते तथेोक्ताः मन:पर्ययज्ञानिनः । अधिकशतचतुष्काः शतानां चतुष्कं शतचतुष्कं अधिकं शतचतुष्कं येषां ते तथोक्ताः चतुःशताधिककेथलिप्रमाणाः द्विशताधिकद्विसहस्रपरिमिता इत्यर्थः । चिक्रियर्धिप्रसिद्धाः विक्रियो बालोद्विश्व विकियर्धिस्तथा प्रसिद्धा: विक्रियर्धिप्र तीताः । तुर्यबोधत्रिभागाः तुर्थी बोधो येषां ते तुर्यबोधास्तेषां त्रयो भागा येषां ते तथोक्ताः पंचशतप्रमिता इत्यर्थः । अधिगतदशपूर्वाः दश च तानि पूर्वाणि न दशपूर्वाणि अधिगम्यबभूवुः तेस्म अधिगतानि दशपूर्वाणि यस्ते तथोक्ताः ज्ञातदशपूर्वाः दशपूर्षधराः । भवतिस्म भू सतायां लिट् ॥ ५७ ॥ I भा० अ० - वहाँ वादी तथा महावादी सत्रह सौ, मन:पर्ययज्ञानी पन्द्रह लौ, चिकिया. ऋद्धि प्रसिद्ध देवगण तथा मुनिगण बाईस सौ और पांच सौ वहां दशपूर्व के धारक थे ॥ ५७ ॥ विह्तहयसहस्राययर्धलक्षं च लक्षं त्रिगुणतमपि लक्षं शिक्षकाश्चार्यकाश्च ॥ उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः सुरसुरसुकुमार्यः प्राप्तसंख्या मृगाश्चा५८ हितेत्यादि । हित हयसहस्राणि हयसंख्याप्रमितानि सहस्राणि हयसहस्राणि त्रिभिर्हतानि तानि च तानि सहस्राणि च तथोक्तानि एकविंशतिसहस्राणि | शिक्षकाः उपदेशकाः । अर्धलक्षं लक्षस्या अर्धलक्षं । आर्यकाः । लक्षं एकलक्षं । उपगतगृहमेधाः उपगता गृहमेधा येषां ते तथोक्ताः श्रावकाः । त्रिगुणितं त्रिभिर्गुणितं तथोक्तं । लक्षमपि त्रिलक्षाणीत्यर्थः । श्राविकाश्चापि । असंख्याः न विद्यते संख्या यासां ताः तथोक्ताः असंख्याताः । सुरसुरसुकुमार्यश्च सुराणां सुकुमार्यः सुरसुकुमार्गः सुराध सुरसुकुमार्यच तथोक्ताः देवदेव्यः । प्राप्तसंख्या: प्राप्ता संख्या येस्ते तथोक्ताः संख्याताः । मृगाश्च तिर्यचः । बभूवुः ॥ ५८ ॥ मा० अ-वहां इक्कीस हजार उपदेशक, पचास हजार आर्य का, एक लक्ष श्रावक, तीन लक्ष श्राविकायें, असंख्य देव और देवांगनायें तथा प्राप्त संख्या वाले पशु पक्षी आदि तिर्यग्योनि के जीव भी थे ॥५८॥ इति विषयमशेषं विश्ववंद्यो विहृत्य त्रिचरणपरिशिष्टं नूनमब्दायुतं सः ॥ सुजनहृदयवप्रेषुप्ततत्त्वार्थसस्यः प्रविशदमणिचूलं प्राप संमेदशैलम् ॥५६॥

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231