Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 223
________________ मुनिसुव्रतकाव्यम् । किसैरभेरीमुखरवेण मुखरं तथोक्त' । देवमनुष्यजयनिनादस्तुतिमिश्रितभेरिमुखरवथ्य. निना याचाट। आस बभूव । दोषकालकारः । ॥५३॥ ___ भा० अ-देवतावों से की गयी पुष्पवृष्टि से पृथ्वी उपहार-सहित शाल होने लगी। आकाश-मण्डल भी देवताओं के मणिमय मुकुट की ज्योतिरूप इन्द्रधनुष से शोभित होता हुआ देवता और मनुष्यों की जयशब्द-स्नुनि-मिश्रित भेरी भांकार से मुखरित होगया ॥५३॥ गलितचिरविरोधाः प्राप्तवंतत्र मैत्री मिथ इव जिनसेवालंपटासंपदिडाः॥ षडपि च ऋतवन्ते तत्र तत्रान्वगच्छन व्यवहरदयमीशो यत्र यत्रैव देशे ॥५४॥ गलितेत्यादि । अयं एषः । ईशः स्वामी ! यत्र यत्रैव यस्मिन् यस्मिन्नेव! देशे जनपदे । व्यबहरत् व्यवगमत् । तत्र तस्मिन तस्मिन् वोप्सायामिति द्विः । गलितचिरविरोधाः गलतिस्म गलित: चिरं स्थितो विरोधश्विरविरोध: गलिचिरविरोधो येभ्यस्ते तथोक्ताः विगतबहुकालस्सिनविरोधभावाः । मैत्री मित्रस्य भावो मेरो ना "युवादिहायनान्तादण्" इत्यनेनाण मित्रभाव। मिथः इत्र अन्योन्यमित्र । प्राप्तवन्तश्च प्राप्त निगम प्राप्तवतः यातवन्तः। जिनसेवालंपटान जिनस्य सेवा जिनसेवा तस्या लंपटस्तथोक्तस्तस्मात जिनेशस्याराधनाया आसक्तः। संपदिद्धाः संपदा इद्धास्नथोक्ताः ऐश्वर्येण प्रथिताः। रडपि ते ऋतवः हेमंनादिपतवोऽपि। अन्धगच्छन् अन्वायन् गम्लू गनौ लङ्ग । षड्तूनां युगपदागमनत्वमेधविरोधरहितत्वमित्यर्थः॥५४॥ भा० अ० -श्रीमुनिसुव्रत नाथ ने जहाँ २ विहार किया वहाँ २ के जीवों ने चिरशत्रुना छोड़कर मैत्री करली । जिनेन्द्र भगवान की सेवा में अनुरक्त होने से लोग झट सम्पत्तिशाली हो गये । तथा छ: हो अतुणं परस्पर एक ही बार मिलीं-अर्थात् सभी ऋतुओं ने एकही वार अपने २ सामयिक ऋतु-सम्बन्धी दृश्य दिखलाये ॥५४॥ न परमखिललोकः प्रातिकमयं विहाय त्रिभुवनतिलकं तं वायुरप्यन्वियाय ! दिविजसरसि ममः पुष्पगंधोपवाही मधुकरकुलशब्दच्छद्मना संरतुवानः ॥५५॥ नेत्यादि । अखिललोकः अखिलश्चासौ लोकश्च तथोक्तः सकलजनः। प्रातिकूल्यं प्रतिकूलस्य भावः प्रातिकूल्यं प्रतिकूलत्वं । विहाय बिहानं पूर्व पश्चात्किंचिदिति त्यक्तधा। तं त्रिभुवनतिलकं त्रिभुवनेकतिलकः त्रिभुवनतिलकरतं त्रिजगच्छ ठ । परं केवल । अन्धियाय अनुजगाम । इण गती लिट् । किंतु पुष्पगंधोपवाहो पुष्पस्य गन्धः पुष्पगन्धः पुष्पगंधमुपत्रहतीत्येचं शीलस्तथोक्त: कुसुमपरिमलधारी । दिविजसरसि दिविज सरो . दिविजसरस्तस्मिन् दिव्यगंधायां । मनः मजतिस्म मनः सातः । मधुकरकुलशबाना

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231