Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
काव्यम् ।
२.१६
स्तुति और कीर्त्ति के एकमात्र पात्र, अपने समान कर्मरहित केवल- ज्ञानी परमात्माओके साथ बड़े हर्षसे रहने लगे ॥ ६२ ॥
श्रदासः सभक्तयुद्धसितमवसितं भूधरे तत्र कृत्वा | कल्याणं तीर्थकर्तुः सुरकुल महितः प्रापदाप्मीयलोकम् ॥ अर्हद्दासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपज्ञ |
गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापटुः प्रमोदम्॥ ६३ ॥
I
I
i
अर्हहास इत्यादि । सुरकुलमहितः सुराणां कुलं सुरलं तेन महितः देवसमूहपूजितः । सः अर्हद्दासः भर्हतो दासः तथोक्तः जिनदासो देवेंद्रः । तत्र तस्मिन् । भूधरे संमेदपर्वते । तीर्थकर्तुः तीर्थ कर्ता तथोक्तः तस्य नोर्थकरस्य । भत्क्युलसितं भक्त्या उल्लसितं तथोक्त' भक्तिविराजितं । पापरिकल्याणं । कृत्वा विधाय । आत्मीयलोकं आत्मन अयमात्मीयः स वासौ लोकश्च तथोकस्तं । प्रापत् भागच्छत आप्ल व्याप्तौ लुङ् "सर्तिशास्ति" इत्यादिना अङ् । कविकुलमहितः कवीनां कुलं कविकुलं तेन महितः त्रिद्वत्समूदपूजितः । अयं एवः । अर्हहासः अर्हदास कवीश्वरः । गौतमस्वाम्युपाह taarat स्वामी व गौतम स्वामी तेन उपज्ञन्तथोक्तन्तत् गौतमस्वामिना प्रोक्तं । जिनपतिचरितं जिनानां पतिर्जिन पतिः जिनपतेश्चरितं तथोक्त' जिनेश्वर चरितं । इत्थं अनेन प्रकारेण | काव्यबंध कवेर्भावः कृत्यधा काव्यं तस्य वस्तं काव्यप्रयेधं । गुंफित्वा गुंफनं पूर्व० पूरयित्वा । उच्च भृशं । प्रमोदं परमसंतोत्रं । प्रापत् अगमत् ॥६३॥
भा० अ० – देवताओंसे पूजित तथा अद्भगवान् के वास इन्द्रदेव उस सम्मेद पर्वतपर तीर्थङ्कर भगवान सुनिसुव्रतनाथ का मोक्ष कल्याणका सम्पन्नकर सानन्द अपने स्वर्गलोकको लौट आये तथा कविकुल- पूजित अर्हइस कवि ने भी गौतमस्वामी से कहे गये श्रीजिनेन्द्र aft को काव्यरूप में अधितकर बड़ी भारी प्रसन्नता प्राप्त की ॥ ६३ ॥ धावन्कापथसंभृते भववने सन्मार्गमेकं परम् ।
त्यक्त्वा श्रांततरचिराय कथमध्यासाद्य कालादसुम ॥ सद्धर्मामृतमुद्धृतं जिनवचः क्षीरोदधेरादरात् ।
पायं पायमितश्रमः सुखपदं दासो भवाम्यर्हतः ॥ ६४॥
धावन्नित्यादि । कापथसंभृते कुत्सिताः पन्थानः कापथाः “पथ्यक्षयोः” इति कादेशः "पुः पथ्यपोऽत्" इत्यत्प्रत्ययः कापथः संभूतः तथोक्तः तस्मिन् मिथ्या मार्गे

Page Navigation
1 ... 227 228 229 230 231