Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 230
________________ 1 मुनिसुव्रतकाव्यम् । २२० गुणमार्गे चा संकीर्णे । भववने भव एव वतन संसार पर केस एकं । सन्मार्ग संचालौ मार्गका सन्मार्गः तं रत्नत्रयमार्ग यहा सद्भिर्मृग्यते संसारसमुदोत्तारणार्थमन्विष्यत इति सन्मार्ग आप्तागमादिप्रवाहं समीचीनमार्ग घा । त्यक्त्वा विमुच्य । चिराय बहुकालपर्यंत धावन् धावतीति धावन् । श्रांततरः अत्यंत मायस्थः । कालात् काललब्धिवशात् । अमुं इमं सन्मार्ग । कथमपि केन प्रकारेणापि । आसाद्य आसादनं पूर्व० प्राप्य । जिनवचः क्षीरोदधेः जिनस्य वचस्तदेव क्षीरोदधिस्तथोकस्तस्मात् परमागमक्षीरस मुद्रात् । उदधृतं धियतेस्म तथोक्तन्तत् पुनस्तत् आनीतं । सुखपथं सुखस्य पन्थाः तथोक सुखस्थानं । सद्धर्मामृतं संश्वासौ धर्म सद्धर्मः स एवामृतं पुनस्तत् सद्धर्मसु । आदरात् संतोषात् । पायं पायें पीत्वा पीत्वा । “पूर्वाग्रे प्रथमाभिक्ष्ण्ये खमुञ्” इति खमुञ् प्रत्ययः । इतश्रमः पतिस्म इतः श्रमो यस्मात्सः विगतपरिश्रमः । अर्हतः अर्हतीत्यर्द्दन् तस्य आईत्परमदेवस्य । दासः भृत्यः । भवामि अस्मि । भू सत्तायां लट् ॥६४॥ भा० अ० – मिथ्यात्यमार्ग तथा तृणसङ्कल मार्गमय संसाररूपी वन में चक्कर लगात हुआ रत्रयरूपी मार्ग अथवा समीचीन मार्ग को छोड़कर बहुत काल तक भटकता हुआ अत्यन्त थक कर किसी प्रकार काललब्धि से इस सन्मार्ग को पाकर जिनेन्द्र रूपी क्षीर. समुइसे उद्धृत की गयी कल्याण मार्गमयी सद्धर्मसुधा को पी पीकर परिश्रम राहत होता हुआ मैं अद्भगवान् का दास होता हूं ॥ ६४ ॥ मिथ्यात्वकर्मपटल विरमावृते मे युग्मे दृशोः कुपथयाननिदानभृते ॥ श्राशाधरोक्तिल सदंजन संप्रयोगैरच्छीकृते पृथुल सत्पथमाश्रितोऽस्मि ॥ ६५ ॥ I 1 मिथ्यात्वेत्यादि । मिथ्यात्वकर्मपदः मिध्याभावो मिथ्यात्वं कर्माण्येव पटलानि तथोक्तानि मिथ्यात्वेन जातानि कर्मपटलानि तथोक्तानि तैः अतरषश्रद्धानअनितदर्शनीयतिभिरैः । चिरं बहुकालपर्यंत आवृत्ते. निरुदुधं । कुपथयाननिदानभूते कुत्सितः पंथाः कुपथस्तस्य यानं तथोक्त' कुपथयानन्तस्य निदानं तद्भवतिस्म तथोक्त' तस्मिन् । मे म" यावेकत्वे " इति मयादेशः । द्वशोः द्वष्ट्योः । व्यवहारनिश्चयसम्यक् घयोर्नयनयोश्च । युग्मे युगले | आशाधरोक्तिलसदंजन संप्रयोगेः आशाचरस्योक्तिः आशाधयेक्तिः लसच्च तदंजन लसइंजन आशाघयेक्तिरेव लसदंजनं तथोक्त आशायरो तिलसरंजनस्य संप्रयोगास्तैः आशाधरसूरिवचनविशिष्टांजनसम्यग्व्यापारः । अच्छीकृते प्रागनच्छमिदानीमच्छं क्रियतेस्म मी कृतं तस्मिन् निर्मलीकृते सति । अद्य संप्रति । पृथुससत्पथं संचासौ पंथाश्च सत्यधः

Loading...

Page Navigation
1 ... 228 229 230 231