Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 228
________________ २१८ दशमः सर्गः । येषां ते तैः सम्यक्त्वादिभिः। अष्टभिः अष्टगुणैः। उपेतः उपैतिस्म तथोक्तः युक्तः। सः सिद्धः। अयनि सर्वोत्कर्षण वर्तते ॥६॥ भा० अ०-ईपत्याग्भार नाम वाले आठवें भूप्रदेशमें, तनुधातवलयके अन्त्यभागमें, मध्यलोक-प्रमित सिद्धक्षेत्रमें विराजमान होते हुए अन्तिम शरीरसे कुछ कम तथा घनस्वभावाकारवाले और द्रव्यकर्म से रहित, अनन्त सुखजनक क्षायिक सम्यक्तवादि अष्टगुणों से युक्त तथा द्रव्य और भावकर्मसे रहित होकर विजयशाली होते थे ५६१ ॥ प्रास्ते तव स निर्वतः सुखसुधां चर्बन सदात्यंतिकीम् । स्वस्थः संमृतिनाटकं स्फुटरसं पश्यन्विभावादिभिः ॥ संपन्नैः सकलगुणैरनुपमैः स्थानं सिताम्राकृतेः । कीर्तरात्मसमैः सहैव पुरुषैः शुद्धैश्चः बुद्धैः परम् ॥६२॥ आस्त इत्यादि। सः सिद्धः सभापतिश्च । निवृतः मुक्तः । व्यापारांतराभिव सश्च । आत्यंनिकी अत्यंते भधा आत्यंतिकी तो अनंतकालभाविनी न । सुखसुधां सुखमेव सुधा सुखसुधा तां सुखामृतं । सहा सर्वस्मिन् काले । चर्वन अनुभवन् । स्वस्थ कर्मरहितः स्वरूपे खिनः निरातंकश्च सन् । विभावादिभिः विभाव आदिर्येषां ते विभावादयः तः विभावानुभावप्रमुखः। स्फुटरसं स्फुटा रसा यस्मिन् तं प्रादुर्भूतस्यायिभावरूप'गाराविरसयुक्त । संसृतिनाटकं संसृतेर्नाटकस्त संसारनर्तनं । प्रेक्षकजनानामिव मुक्तात्मनां सांद्रानंदविधानत्वात्संसृतिनाटकमभिनेयनाट्यविशेष इत्र । पश्यन् पश्यतीनि पश्यन् प्रेक्षमाणः । अनुपमैः न विद्यते उपमा येषां ते अनुपमास्तैः उपमारहितैः। सकलैः सर्वैः । गुण: सम्यक्त वादिगुणैः त्यागविशेषज्ञताद्यश्च संपन्नः समृद्धः । सिताम्राकृतेः सिताभ्रस्याकृतिर्यस्यास्सा सिताम्राकृतिः तस्याः कराकारायाः "सिताभ्रो हिमवालुका"इत्यमरः कीर्तः स्तवनस्य यशसश्च । स्थानं आस्पदं भूतस्सन् । आत्मसमैः आत्मनः समा आत्मसमास्तैः नितत्वादिभिः स्वसमानैः । शुद्धश्व शुध्यतेस्म शुद्धा: ३ः कर्मविरहितः उपधाशुद्धश्च । बुद्धः बुध्यते स्म बुद्धाः तैः । केवलज्ञानिभिः लौकिकन्नानिभिश्च ! पुरूपैः परमात्मभिरमात्यादिभिश्च । सहैव साकमेव । तत्र सिद्धक्षेत्रे । पर अत्यंत । आस्ते वर्तते आस उपवेशने ॥६२॥ ___ भा० अ०–बह सिल अथवा नाट्याधिपति. मुक्त वा कार्यान्तरसे रहित होकर उस सिद्ध क्षेत्रमें अनन्त कालभाधिनी मुक्तिरूपिणी सुधाका सदैव अनुभव करते हुए आत्मसुखमैं लीन वा निराफुल विभाव अनुभाव तथा सञ्चारी भावादिको से व्यक्त रसवाले संसाररूपी नाटक को दर्शक के समान देखते हुए, सभी अनुपम सम्यक्तदादि गुणोंसे सम्पन्न तथा स्वच्छ

Loading...

Page Navigation
1 ... 226 227 228 229 230 231