Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
عام 3
मुनिहाकाव्यम् । खलतया। जधान हंसिरम हन हिंसागत्योः लिट् । चरमसममे चरमश्वासो समयश्व बाससमयस्तस्मिन् । वृत्तसंख्यान् वृत्तस्य अशेविधचारित्रस्य संख्या येषां ते तथोक्तास्तान प्रयोदशघात्यरीन् । जघान ॥६॥
भा० अ० .-एक हजार मुनियों के सहित श्रीमुनिसुव्रत-नाथ ने अपनी बिहार-क्रिया समाप्त किये हुए एक महीने तक उस सम्मेदाचल पर्वत पर रह कर फाल्गुन मास कृष्ण पक्ष द्वादशी तिथि तथा श्रवण नक्षत्र में अयोगिगुणस्थान को प्राप्तकर लगभग अन्त्य समय में शुक्ल ध्यानरूपी खड्ग से बहत्तर अघानिया शत्रुओं नथा नेगह धानियों शत्रुओं को नम कर दिया ॥६॥
ईषत्प्राग्भारसंज्ञेऽष्टमधरणितले मर्त्यलोकप्रमाणे । सिडक्षेत्रे विशुद्धः स जयति तनुवातांत्यभागे कृतौकाः ।। किंचिन्न्यूनांत्यदेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः ।
सम्यक्त्वाद्यैरुपेतोऽष्टभिरमिशमुखांपादकै रतलामः ॥३॥ षदित्यादि । पत्माम्भारसंझं ईषत्प्राग्भार इति संज्ञा यस्य तस्मिन् पत्प्राग्भाग्नामधेये। अष्टमधरणितले अष्टमी चासो धरणिश्च अष्टमधरणिस्तस्याम्तलं तस्मिन् "मानिस्त्रै. कार्थयोः” इत्यादिना पुंवद्भावः अष्टमभूमिप्रदेशे। मर्त्यलोकप्रमाणे मर्त्यस्य लोकस्तधोक्तः मत्यलोकस्य प्रमाण यस्य तत् तस्मिन मनुष्यलोकप्रमिते । सिद्धक्षेत्र सिद्धानां क्षेत्र सिद्धक्षेत्र तस्मिन् । ननुवानात्यभागे तनुरिति वातस्तनुवातः अंत्यश्वासौ भागश्च अत्यभागः ननुषालस्यांसभागस्तमुवानांत्यभागस्तस्मिन तनुवानबरमभागे। कृतौकाः क्रियतेम्म कृत कनमोको येन सः तथोक्ता विहिननिलयः । अस्तकर्मा अस्यतिस्म अनानि अस्तानि कर्माणि यस्य सः व्यपगतसकलकर्मविशुद्धः अपगतद्रव्यभारकर्मत्यादिविशुद्धः 1 किंचिन्यूनोत्यदेहप्रमिनिजननिजाफारभाक् किंचित न्यून; किंचिल्यूनः अंत्यश्चासौ देहच अंत्यदेहः तस्य प्रमिनिरंत्यवहममितिः किचिन्न्प्यूनांत्यदेहामिनिर्यस्य सः तथोक्तः निजश्नासानाकारश्न तथोक्तः धनश्वासौ निजाकारश्य तथोक्त: किंचिन्यूनात्यदेहप्रमितिश्चासौ घननिजाकारश्च तथोक्तः तं भजनिस्म नथोक्तः किंचिन्मान्यूनचरमदेहप्रमाणधनस्वाभाविकाकृतियुक्तः । अमिमग्नुस्खापादक: अमितानि व नानि सुखानि च अमितसुखानि तान्यापादयंतीत्यमितसुदापादकास्तैः अनंतसुखापादकः । क्षायिकैः क्षयेण माता क्षायिकास्तैः कर्मणां क्षयेण जानः। म्यैः स्वकीयैः। सम्यक वायः सम्यक्त बमाद्य

Page Navigation
1 ... 225 226 227 228 229 230 231