SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ काव्यम् । २.१६ स्तुति और कीर्त्ति के एकमात्र पात्र, अपने समान कर्मरहित केवल- ज्ञानी परमात्माओके साथ बड़े हर्षसे रहने लगे ॥ ६२ ॥ श्रदासः सभक्तयुद्धसितमवसितं भूधरे तत्र कृत्वा | कल्याणं तीर्थकर्तुः सुरकुल महितः प्रापदाप्मीयलोकम् ॥ अर्हद्दासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपज्ञ | गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापटुः प्रमोदम्॥ ६३ ॥ I I i अर्हहास इत्यादि । सुरकुलमहितः सुराणां कुलं सुरलं तेन महितः देवसमूहपूजितः । सः अर्हद्दासः भर्हतो दासः तथोक्तः जिनदासो देवेंद्रः । तत्र तस्मिन् । भूधरे संमेदपर्वते । तीर्थकर्तुः तीर्थ कर्ता तथोक्तः तस्य नोर्थकरस्य । भत्क्युलसितं भक्त्या उल्लसितं तथोक्त' भक्तिविराजितं । पापरिकल्याणं । कृत्वा विधाय । आत्मीयलोकं आत्मन अयमात्मीयः स वासौ लोकश्च तथोकस्तं । प्रापत् भागच्छत आप्ल व्याप्तौ लुङ् "सर्तिशास्ति" इत्यादिना अङ् । कविकुलमहितः कवीनां कुलं कविकुलं तेन महितः त्रिद्वत्समूदपूजितः । अयं एवः । अर्हहासः अर्हदास कवीश्वरः । गौतमस्वाम्युपाह taarat स्वामी व गौतम स्वामी तेन उपज्ञन्तथोक्तन्तत् गौतमस्वामिना प्रोक्तं । जिनपतिचरितं जिनानां पतिर्जिन पतिः जिनपतेश्चरितं तथोक्त' जिनेश्वर चरितं । इत्थं अनेन प्रकारेण | काव्यबंध कवेर्भावः कृत्यधा काव्यं तस्य वस्तं काव्यप्रयेधं । गुंफित्वा गुंफनं पूर्व० पूरयित्वा । उच्च भृशं । प्रमोदं परमसंतोत्रं । प्रापत् अगमत् ॥६३॥ भा० अ० – देवताओंसे पूजित तथा अद्भगवान् के वास इन्द्रदेव उस सम्मेद पर्वतपर तीर्थङ्कर भगवान सुनिसुव्रतनाथ का मोक्ष कल्याणका सम्पन्नकर सानन्द अपने स्वर्गलोकको लौट आये तथा कविकुल- पूजित अर्हइस कवि ने भी गौतमस्वामी से कहे गये श्रीजिनेन्द्र aft को काव्यरूप में अधितकर बड़ी भारी प्रसन्नता प्राप्त की ॥ ६३ ॥ धावन्कापथसंभृते भववने सन्मार्गमेकं परम् । त्यक्त्वा श्रांततरचिराय कथमध्यासाद्य कालादसुम ॥ सद्धर्मामृतमुद्धृतं जिनवचः क्षीरोदधेरादरात् । पायं पायमितश्रमः सुखपदं दासो भवाम्यर्हतः ॥ ६४॥ धावन्नित्यादि । कापथसंभृते कुत्सिताः पन्थानः कापथाः “पथ्यक्षयोः” इति कादेशः "पुः पथ्यपोऽत्" इत्यत्प्रत्ययः कापथः संभूतः तथोक्तः तस्मिन् मिथ्या मार्गे
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy