SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१२ दशमः सर्गः। सपदि पवनदेवा: शारालोष्टधूलिक्रिमितृणमपनिन्युर्भूतलान्मेघदेवाः ॥ सुरभिसलिलसेकं चकुरवेदमासीन्मुकरदलबदच्छाकाशदिक्स्पर्धयेव ॥५२॥ सपदीत्यादि । पवनदेवाः पयनाच ते देवाध तथोक्ताः वायुकुमाराः । शर्करालोष्टधूलिकृमितृणम् शर्करा च लोष्टश्च धूलिश्च कृमिश्च तुणञ्चापि तथोकानि तेषां समाहारस्तथोक्त । भूतलात् भुवस्तलं भूतलं तस्मात् भूप्रदेशात्। सपदि सत्वरं । अपनिन्युः निवारयांचाः । यो प्रापणे लिट् । अत्र अस्मिन् भूतले । मेघदेवाः मेघकुमाराः। सुरभिसलिलसेकं सुरभि व तत् सलिलं च तथोक्त सुरभिसलिलस्य सेकस्तथोक्तः तं परिमलकलितजलसेवनं । चनु : विधुः। डुकृञ् करणे लिट् । इदं भूतलं । अच्छाकाशविक्स्पर्धयेष आकाशच दिशश्च आकाशदिशः अच्छाश्च ता आकाशदिशश्य तथोक्ताः आच्छाकाशदिग्भिस्सह स्पर्धा तयेत्र निर्मलगगनदिग्भिस्सार्क मात्सर्येणेय । बभुरिति यावत्। मुकुरतलवत् मुकुरस्य तल तथोक्त मुकुरालमिय सम्मुखीनतलवत् । आसोत् अभवत् । अस भुधि लछ। उपमा ॥५॥ भा० अ०-पवन देवों ने पृथ्वीसे कंकड़ो, रोड़े धूलि, कीड़े, तथा तिनके शीघ्र हटाकर जिनेन्द्र देव के प्रयाण-मार्ग-को परिष्कृत कर दिया। मेघों ने उसे सुगन्धित अलसे सिञ्चन किया तथा आकाश और दिशायें मानों स्पर्धासे आयने की ऐसी स्वच्छ होगयी ॥१२॥ धरणिरमरवृष्टैरुद्गमैस्सोपहारासुरमणिमकुटाचिःशकचापाचितं खम् ॥ सुरनरजयशब्दस्तोत्रकिर्मीरभेरीमुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥५३॥ धरणिरित्यादि। अमरवृष्टः वर्षन्तिस्म वृष्टाः अमरैर्वृष्टा अमरवृष्टाः तैः । उद्गमैः पुष्पैः । “लसांतं प्रसवोद्गमम्"इतिधनंजयः । धरणिः भूमिः । सोपहारा उपहारेण सह वर्तत इति तथोका पूजासहितो। आस बभूव। खं आकाशं । सुरमणिमुकुटार्चिःशकचापार्मित सुराणां मणिमकुटानि तथोक्तानि तेषां अवौं षि तथोक्तानि शकस्य चार्प शक्रया सुरमणिमकुटार्ची ध्येव शक्रवापं तथोक्त अर्यतेस्म अर्चित सुरमणिमकुटार्थिःशकवापेनार्चितं तथोक्त देयानां रखमोलिकिरणेचापेन पूजितं । आस बभूव । विक्षनघाले चापि दिशां चक्रयालं तयोक दिग्मंडल। "चक्रवाल तु मंडलम्" इत्यमरः । सुरनरजयशब्दस्तोत्रकिम्मीरभेरिमुखरवमुखर व सुराश्च नराश्च सुरनराः जयेति शब्दो अपशब्द: जयशब्दच स्तोत्रच जयशब्दस्तोत्रे सुरनराणां जयशब्दस्तोत्रे ताभ्यां किसॆरस्तथोक्तः भेरीणां मुखं भेरीमुवं तस्य रयः सुरनरजयशब्दस्तोत्रक्रिोश्चासौ भेरीमुखरवश्च तथोक्तः सुरनरजयशब्दस्तोत्र
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy