SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ मुनिमुमतकाच्यम् । समवसरणमित्यादि । समवसरणं समवसृतिः । भव्यपुष्यः भव्यानां पुण्यानि मध्य.. पुण्यानि तैः विनयजनसुरतः । अभ्र आकाशे । चचाल इयाय । चल कंपने लिट् । लोकवंद्यः लोकर्य यस्तथोक्तः त्रैलोक्यस्तुत्यो जिमः | स्फुटकनकसरोजश्रेणिना सरसि जायत इति सरोजानि कनकानि च तानि सरोजानि च तथोक्तानि स्फुटानि च तानि कनकसरोजामित्र तथोक्तानि स्फुटकनकसरोजानां श्रेपिस्तेन विकसदरुणारविंदोणिना। चखाल । फलितकनकदंडः कन्यतेस्म कलितः कलितः कनकदंडो यस्य सः तथोक्ता स्वीकृत सुवर्णदंडसहितः । सुरपतिः सुराणां पतिस्तथोक्तः । जनसेवानुरक्तान् जिनस्येयं जैनी साचासौ सेवा च जनसेवा मानिस्कार्थयोरित्यादिना पुंबद्भावः अनुरज्यतेस्म अनुरक्ताः जेनसेषायामनुरकास्तान् जिनेवराराधनायां प्रीतान् । सर्वानपि सकलानपि । स्वस्वकृत्ये स्वे च स्वेत्र स्वस्वे तेषां स्वस्वकृत्यं तस्मिन् निजनिजकार्य “चीप्सायाम्" इति द्विः। योजयन् योजयतीति तथोक्तः प्रेरयम् । चचाल ! मध्यदीपिकालंकारः ॥ ५ ॥ भा० अ-भव्य जीवों के पुण्यों से समवसरणसभा आकाश मार्ग से चली और विकसित रत्न कमलों के ऊपर त्रिभुवनवन्य श्रीमुनिसुव्रत नाथ भी चले तथा साथही साथ सुवर्णदण्डधारी इन्द्र भी जिनसेत्रानुरक्त सभी लोगोंको अपने २ काममें लगाते हुए चल पड़े ॥५०॥ सितचमरमहाली पार्श्वयोश्चिक्षिपात सुधिय उपरि श्रुभ्राण्यातपत्राणि देवैः ॥ उदधृषत तथाष्टौ मंगलान्याः सरोभिर्दिशि दिशि धृतमग्रे धर्मचक्रं च यः॥५१॥ सितवमरेत्यादि । सितचमरम्हाली चमरेपु रोहतीति चमरमहाणि "चमरं चामरे प्राहमंजरोमृगभेदयोः” इति विश्वः । सितानि च तानि चमररुहाणि च तथोक्तानि तेयामावली द्विवचनं शुभ्रचमरणी । सुधियः शोभना धीर्यस्मात् भव्यजनानां भवतीत्यसौ सुधीः तस्य जिनेश्वरस्य । पार्श्व योः उभयपार्श्वयोः । विक्षिपाते विक्षिपेतेस्म क्षिप प्रेरणे लिद । शुत्राणि श्वेतानि। आतपत्राणि। उपरि ऊर्चभागे। देवः सुरः। उदधृषत उध्रियतेस्म। धृ धारणे कर्मणि लुङ् । तथा तेन प्रकारेण । दिशि विशि दिशायां दिशायां । अप्सरोभिः देवगणिकाभिः । अमंगलानि भृगाराद्यष्टमंगलानि । उदधृषत । अग्रे पुरः। यक्षः यक्षदेवः । धर्मचक्र' धर्मरूपं चक तथोक्त। धृतं भृतं ॥ ५१॥ भा० अ०–श्रीजिनेन्द्र देव के दोनों ओर चमर डुलाये जाने लगे, ऊपर से देवोंने छत्र लगाया। अप्सरायें प्रत्येक दिशा में भृगारादि अष्टमंगल द्रव्य लेकर खड़ी थी तथा यक्षोंने बड़ी हृढ़ताके साथ धर्म-चक्र धारण किया था ॥५॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy