________________
२१॥
दशमः सर्गः। तदीरितेन तेनेरितस्तदीरितस्तेन देवेंद्र ण प्रेरितन । श्रीमल्लिनाचगणिना गणोऽस्यास्तीति गणी धिया उपलक्षितो मलिनाथः श्रीमलिनाथः सचासौ गणी च श्रीमलिनाथगणी तेन । मानवैराग्यसंपद्य तालुनाथगणधरण | पृष्टः पृच्छतिस्म पृष्टः वशिन्यचीत्यादिना यम् इक् । विज्ञापितः। असौ अयं | समस्तविद् समस्तं वेत्तीति तथोक्तः सर्वशः । तत्त्वं जीवादिस्वरूप। निजगाद निरूपयामास । गद् व्यक्तायां वाचि लिट् ॥४८॥
मा० अ०-स्थिर क्षायिक सम्यक्त्य से युक्त, निरतियार चारित्रसहित, सात ऋद्धियों और चार सम्यग्ज्ञान के पात्र तथा देवेन्द्र से प्रेरित श्रीमलिनाथ गणि से प्रार्थित किये गये सवंत देव ने जीवाजीयादि तत्त्वों को निरूपित किया ॥३॥
अथ समयविदींद्रादेशती वाद्यदेवैर्विनिहतजिनसंख्योदारभरिप्रपादः ।। विघटितगिरिसंजिनिशिश्का त्रिभुवनविभागार मादत्तम् ॥४६॥
अथेत्यादि । अथ तत्त्वनिरूपणानंतरे। विटिगिरिसंधिः गिरीणां संधिनिरिसंधिः विघटितो गिरिसंधिर्येन सः तथोक्तः। समयचिदीन्द्रादेशतः समय येत्तीति तथोक्तः समयबिच्चासाबिंद्रश्च समगनिदींद्रनस्यादेशतः श्रीविहापाकालादेवेन्द्राशया। बाधदेवैः वायस्थ देवा वाद्यदेवास्तैः किल्विषदेवः । विनिहतजिनसंख्योदारभेरिप्रणादः उदाराश्च ना: भेर्यश्च तथोका जिनानां संख्या यासा तास्तथोक्ताः जिनसंख्याश्च ताः उदारमेयश्च तथोक्ताः विनिहन्यंत स्म चिनिहता: ताश्च ता जिनसंख्योदारभेयंश्च विनिहाजनसंख्योदारमेयस्तासां प्रणादस्तथोक्तः प्रहनन्त्रतुर्विंशनिमह रिध्वनिः । विश्वविश्व कम ः विश्वध विश्वश्च विश्वविश्व एकश्वासौ भर्ता च एकभर्ता विश्वविश्वस्य एकर्ता तथोक्तस्तस्य समस्तमुख्यस्वामिनः अथत्रा विश्वे च ते विश्वाश्च विश्वविश्वास्तेषां भर्ता तस्य त्रिलोकस्वामिनः । "नागरवचाजगत्समस्तेषु विश्वः" इति नानार्धरत्नकोशे । तं प्रकृतं । यात्रारंभ यात्राया आरंभो यात्रारंभस्तं श्रीविहारप्रारंभं ! त्रिभुवनमपि निजगदपि। आवेदयत् अवेदि कश्चित्तमन्यः प्रामुक्तेत्याचेदयत् । विद झाने णिभूनालाइ ॥ ४६ II
भा० अ---तत्वनिरूपण के बाद समयज्ञ अर्थात् भगवान् के विहारसम्बन्धी समय को जाननेवाले इन्द्रके आदेशानुसार किल्विष देवों-द्वारा बनायी गयी तथा पर्वतों को विदीर्ण किये हुई बड़ी २ भेरियों की चौवोस ध्वनियों ने त्रिभुवनपति श्रीमुनिसुवातनाश को यात्रा के समारंभ की घोषणा से समस्त संसार को विज्ञान किया ॥४६ समवसरणमने भव्यपुण्यैश्चचाल स्फुटकन कसरौजश्रेणिना लोकवंद्यः॥ सुरपतिरपि सर्वान जैनसेवानुरक्तान कलितकनकदंडो योजयन्वस्त्रकृत्य॥५॥