________________
मुनिपुतकाव्यम् ।
२०६ देवबदनाभिमुखं देवस्य पदनानि देववदनानि तेषामभिमुखं यथा तथा । तिटतीति आसते। छा गतिनिवृत्तौ लट् ॥ ३६॥
मा० अ० उस समघसरण सभा में मिथ्याधि, सम्यग्दृष्टि, सासादन सम्यग्दृष्टि असंही और अभव्यजीच नहीं रहते थे। किन्तु द्वादश भूमि में केवल निर्मल चितवाले भध्यजीव ही बद्धाञ्जलि होकर जिनेन्द्रदेव के समक्ष रहते थे ॥४६॥ इत्याहुतां त्रिभुवनैकपतेः सभा तामागत्य वीक्ष्य निखिलं हरिणा जिनेंद्रम ॥ आकीर्णपुष्पमवनम्य पुनर्ममज्ज हबुधौ भवसमुद्रतितीऍगापि ॥४७॥
इत्यद्भुतामित्यादि । त्रिभुवनैकपतेः त्रयाणां भुवनानां समाहारस्त्रिभुनं एकश्चासौ पनिश्च एकपति: त्रिभुवनस्यकपतिस्त्रिभुवनैकानिः तम्य त्रिजगन्नाथस्य । इति एवं प्रकारेणा । अदना आश्चर्यरूपां । तां समां समवशरणं । आगत्य आगमन पूर्व पश्चा एल्य । निखिलं सकलं । वीक्ष्य दृष्ट्वा ! आकीर्णपुष्पं आकिर्णानि पुष्पाणि यस्मिन्कर्मणि तत् प्रकीर्णपुर्ण यथा भवति तथा क्रियाविशेषणं तम्मानपुंसकं । जिनेद्र जिनेश्वर । अवनभ्य अधनमनं पूर्व प्रणम्य । भवसमुद्रतिनीर्षुणापि भव एव समुद्रो भवसमुद्रः तर्तुमिच्छुः तितीर्घः भवसमुद्रस्य तिती[स्तथोक्तः तेन संसारसागरनरणाभिलाघुणापि । हरिणा देवेंद्रेण । पुनः भूयः । हर्षा बुधौ हर्ष एवांबुधिषी बुधिस्तस्मिन् संतोपसमुद्रे । ममज़ो सस्ने। डुमम्जौ शुद्धौ कर्मणि लिट् । रूपकालंकारः ॥४७॥
भा० अ०--त्रिलोकीपति श्रीजिनेन्द्र देव की उस अलौकिक सभामें आ सभी पदार्थों' को देखकर देवेन्द्र पुष्प-वृष्टि-पूर्वक श्रीमुनिसुव्रतनाथ की वन्दना करके संसार-समुद्र को तैरनेकी इच्छा करते हुए भी हपसमुद्र में गोता लगाने लगे ॥४॥ सक्षायिकाचल दृशाञ्चलसंयमेन सप्तर्धिसम्यगवबोधचतुष्कभाजा !! श्रीमल्लिषेण गणिनाथ तदीरितेन पृष्टः समस्तबिदसौ निजगाद तत्त्वम् ॥१८॥
सक्षायिकेत्यादि। अत्र अनंतरे। सनायिका बलशा अचला चासौ द्वक्च अन्चलक क्षायिकी चासौ अवलदृकच क्षायिकाचलद्रुक तया सह वर्तत इति सनायिकाचलगक तेन निश्चलक्षायिकसम्यक्त्वयुक्तन । उनलसंयमेन उज्ज्वल: संयमो यस्य सः तेन निर. तिवारचारित्रसहितेन । सप्तर्धिसभ्यगयोधचतुष्कभाजा सम्यञ्चश्च ते अवबोधाश्च स-. म्यगवयोधाः तेषां चतुष्क सम्यगयोधवतुष्कं सप्त व ता ऋद्धयश्च सप्तर्धयः सप्तर्धयश्च सम्यगवयोधचतुष्कं च सधोकानि जनिस्म सप्तधिसम्यगवयोत्रचतुवामाक् तेन ।