________________
मुनिसुव्रतकाव्यम् ।
१६५ संत्येषामिति तथोक्ताः गुणवतः गुणैः औदार्यादिभिः । संद्रान् महतः। समुपाश्रयते सेवते हि श्रि सेवायां लङ्ग। अर्थातरन्यासः ॥ २० ॥
भा० अ० –यह जिनेन्द्र स्वामी इकले चिना इच्छा के भी भविकों के दस प्रकार के कल्प वृक्ष के कार्य करते हैं। इसी से उन कल्पवृक्षों ने इनकी सब प्रकार से सेवा को । यह समुचित भी है क्योंकि गुणी लोग गुण द्वारा ही बड़ों का आश्रय करते हैं ॥ २० ॥
पाकीर्णकतुचमरीकहतालवृतकालाचिकाब्दकलशातपवारणादिः ।। हावनिर्जिनजितधृतपुष्पकेतौ सेनानिवेश इव चेलकुटीचितोऽभात् ॥२१॥
आकार्यात्यादि। आकीर्ण केतुबमरीमहतालतकालाचिकादकलशातपवारमादिः आकी यते । जानुस नगरीमहं व लालच कालाचिका च अन्दं च कलाशश्च आतपचारणं च केतुचमरारुहतालवृतकालाचिकादकलशातपधारणानि आकीर्णानि तान्यादीनि यस्यां ला तथोक्ता संपूर्णध्वजचामरव्यजनपतग्राहदर्पप्पकलशछत्रादिसहिता । हानि हाणामनिस्तथोक्ता प्रासादभूमिः । जिनजितधृतपुष्पकेतोः जीयतेस्म जितः जिनेन जितस्तथोक्तः धनिस्म धृतः · धृतश्चासौ पुष्पकेतुश्च तथोक्तः जिनजितश्चासौ धृतपुष्पकेनुश्च तथोक्तस्तस्य जिनेश्वरेण पजितालायितुकामस्य । चेलकुटोचितः चेलेन विरचिताः कुस्यः चेलकुट्यत्तासु चितः तथोक्तः वस्त्रकुटाविकीर्णः । सेनानिवेश इच सेनाया निशस्तथोक्तस्स व शिविरगत इव । अमात् ध्यराजत । भा दीप्तौलङ उत्प्रेक्षा॥ २१॥
भा० अ०-ध्वजा, थामर, दर्पण, कलश और छत्रादि अष्टमंगल द्रव्य से युक्त प्रासादभूमि जिनेन्द्र भगवान् से विजित तथा पलायित कामदेव की वस्त्रमयी कुटो से रचित सेना की छावनो कोसो सोभने लगे ॥२१॥ देवेंद्रनेत्रकुमुदात्सव चंद्रिकाया देदीप्यमानमणिकृतगंधकुट्याः ।। उच्चभ्रतीरिव विदिनु भृशं विरेजुः कोष्ठाःप्रकीर्णकवदुज्वलरूपभाजः ॥२२॥
देवत्यादि । तोरिव ऋतुविमानस्येव देवेंद्रनेत्रकुमुदोत्सवचंद्रिकायाः देवानामिस्तस्य नेत्राणि तथोक्तानि तान्येव कुमुदानि देवेंद्रनेत्रकुमुदानि तेषामुत्सबो देवेंद्रनेत्र. कुमुदोत्सवः तस्य चंद्रिका देवेद्रनेत्रकुमुदोत्सवचंद्रिका तस्याः देवेंद्रनयमकुवलयोत्सव कौमुद्याः। उच्च : अधिकं । देदोप्यमानमणिकृतगंधकुट्याः देदीप्यत इति देदीप्यमाना भृशं प्रकाशमाना विक्रियतेस्म विकृता विकृतैव वैकृता मणिभिर्व कृता मणिकता . गंधेनयुक्ला कुटोगधकुटो मणिकता बासौ गंधकुटी व मणिकृतगंधकुटी देवीप्यमाना