Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 208
________________ दशमासर्गः। . पाराशीत्यादि । धाराशितीर्थकरयारणसंख्यरूपाः वारां राशिः तथोक्तः धाराशिव तीर्थकरराश्च वारणाश्च तेषां संम्या नथोक्ता धाराशिनार्थकरवारणसंख्येव रूप येषां ते तथोक्ताः चतुश्चतुर्विंशत्यष्टस्वरूपाः । दर्यस्पृहः देयं स्पृहंतीति तथोक्ताः महोनत्यभिलाषयुक्ताः संतः ! देवाद्विरुधनगकज्जलभूधराः देवानामद्रिवाद्रिः स्वस्य नगो रुद्रनाः कज्जलश्वासो भूधरश्च कज्जलभूधर: देवातिश्च रुद्रनगश्च कज्जलभूधरश्च नथोक्ताः महामेरुकैलासजिनपर्धनाः । निखिलदिग्गतमरुप्यनीलामगोपुरनिभान् नि खिलाश्च ताः दिश. श्व निखिलदिशः ता गच्छतिस्म निखिलदिग्गतानि हेमं च सप्यं च नीलामा च हेमरुप्य. नीलाश्मानस्तैर्निमितानि गोपुराणि हेमरूप्यनीलाश्मपुराणि निखिलदिगनानि हेमरूप्य. नीलाश्मगापुराणि तानीतिनिर्भतथोक्त तस्मात् सकलदिग्च्याप्नसुवर्णरजतनीलगोपुरख्याजान् । में देवं मुनिसुव्रतस्वामिनं । अभजन असेयंत | भज सेवा लङ्। यथासंख्यालंकारः ॥२६॥ भा० अ० ---बड़ी भारी उन्नति ( ऊंचाई ) के इच्छक चार सुवर्णमय महामेरु पर्बन चौबीस रजतमय कैलाश और आट नोलममय अंजन पर्वतों ने समो दिशाओं में व्याप्त होकर गोपुर के बहाने से श्रीजिनेन्द्र भगवान् को सेवा की । २६ 1 संप्राप्य चारुगुणरत्ननिधिं जिनेंद्रं लोकैकमंगलममुं समपक्षरागात् ।। शतानि मोक्तुमथ नो निधिमंगलानि हारेषु तस्थुरखिलेग्विह को वितर्कः।।२७॥ ___ संप्राध्येत्यादि । चारगुणरत्ननिधिं चारवश्व गुणाश्च चारुगुणास्त एर रमानि चारगुणरत्नानि तेषां निधिस्तं मनोहरगुणमणिनिधि । लोककमंगलं मंगं पुण्यं सतां लातीति में पापं गलयत्यपि मंगलं मंगलार्थज्ञरन्वर्थेन निरुच्यते एकं च तत् मंगलं च एकमंगल तथोक्त लोकानामेकमंगलं नथोक्त' त्रिभुवनमुख्यमंगलं ! अ# इमं । जिनेंद्र' जिनानामिद्रस्तथोक्तस्तं जिनेश्वर | समपक्षरागात् समश्चासौ पक्षश्च समाशस्तस्य इति रागस्तस्मात् समानवर्गप्रीत्याः । संप्राप्य संलभ्य । अथ असंतरे । मोक्तं मोचनाय मोक्तुं । नो शकानि सामयरहितानि। निधिमंगलानि निधयश्च मंगलानि च तथोक्तानि नवनियएमंगलानि । अखिलेषु समम्तेषु। द्वारेषु गृहनिर्गमस्थानेषु । तस्थुः तिष्ठन्तिस्त्र । इह अस्मिन् इह । प्रकृतेऽर्थे वितकेबिचारः। न कोऽपो-त्यर्थः। उत्प्रेक्षालंकारः। ष्ठा गतिनिवृत्तौ लिट् ॥ २७ ॥ भा० अ०-सुन्दर गुग-रूपो रत्न के निधि-स्वरूप तथा संसार के एकमात्र मंगल श्रीजिनेन्द्र भगवान को समान धर्म से पाकर मानो मुक्त होने में असमर्थ होने से ही नव निधि और अट-मंगल सभी दरवाजों पर विराजमान हुए तो इसमें आश्चर्य ही क्या है ॥२७॥ ज्योति कयज्ञमणि कल्पसदः क्रमेण तेजस्विनः प्रतिदिशं मणिदंडहस्ताः॥ द्वारत्रयद्वितययुग्मयुगेषु तेनुािलकृन्यमपि जन्मशतैरलभ्यं ॥२८॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231