Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 218
________________ २०८ दशमः सर्गः । जिनांगरुविसंगः स एव निभस्तस्मात् जिनेश्वराबायकांतिसंपर्कव्याजात् । श्यामं नीलं । कुसः कस्मात् कारणात् । अभूत् अभवत् । भू सत्तायां लुङ। अनुमित्यलंकारः ॥४॥ __ भा० अ०---प्रतिविम्ब को तिरस्कृत किये हुए अर्थात् संसार के एकमात्र स्वामी श्री मुनिसुवतनाथ की कान्ति ( छाया) की स्पर्धा करने के लिये समुपस्थित जो शरत्कालीन मेघवत् छात्रय है, वे यदि अत्यन्त लजित नहीं होने तो जिनेन्द्र देव की अंगकान्ति से श्याम क्यों होते ! ॥४॥ स्त्रीवालवृद्धनित्रहोऽपि सुखं सभा तामंतर्मुहूर्तसमयांतरत: प्रयाति ॥ निति च प्रभुमहात्मतयाऽश्रितानां निद्रामृतिप्रसवशोकरुजादयो न ॥४५॥ स्त्रीत्यादि । स्त्रीबालवृद्धनिचहोऽपि स्त्रियश्च बालाश्च वृद्धाश्च स्त्रीबालवृद्धास्तेषां निवहस्तथोक्तः चनिनामाणवकवृद्धानां समूहोऽपि । तां सभा समवसरणं । अंतर्मुहर्तसमयांतरतः मुहर्तस्यांतः अंतर्मुहूर्तरूस ना हास्यश्च तगोत. गाहमान औरतरं *तमुहूर्तसमयांत अंतर्मुहूर्तसमयानरे अंतर्मुहर्तसमयतिरटः अंतर्मुहर्तकालमध्ये । प्रभुमहात्मसया महांश्चासौ आत्मा च महात्मा तस्य माधो महात्मता प्रभोर्महात्मना नया स्वामिसाम यन | प्रयाति गच्छति । नियति च आगच्छति च । आश्रितानां समवसर पागतप्राणिनां । निद्रामृतिप्रसवशोकरुजादयः निद्रा च मृतिश्च प्रसवश्च शोकश्च स च तथोक्काः निद्रामुनिप्रसघशोकरुनः आयो येषां ते तथोक्ता: । न न भवेयुरित्यध्याहारः ॥॥ भा० अ०-स्त्री, बच्चे और वृद्ध सब के मत्र उस समवसरण सभा में अन्तर्मर्स में ही सुग्वपूर्वक जाते आते थे। श्रीजिनेन्द्रदेव के प्रसाद से समवसरण में सम्मिलिन किसी प्राणी को निद्रा, मृत्यु, प्रसव. शोक तथा रोगादिक नहीं होते थे ॥४५॥ मिध्यादृशः सदसि तत्र न संति मिश्राः सासादनाः पुनरसंज्ञिवदप्यभव्याः ॥ भव्याः परं विचितांजल यः सुचित्तास्तिछंति देववदनाभिमुखं गणोर्ध्याम्॥४६॥ मिथ्यादृश इत्यादि । तत्र तस्मिन् । सदसि समवसणे । मिथ्यादृशः मिथ्या दृक् येषां ते तथोक्ताः मिथ्याद्दष्टयः । मिश्राः सम्यग्मिथ्यागष्टयः । सासादनाः सासादनसम्यग्दृष्टयः । पुनः पश्चात् । असं शिवत संज्ञास्त्येषामिनि संशिनः न संझिनोऽसंझिनस्त इस तथोक्ताः असंशिप्राणिनो यथा न संतीति तथा । अभव्याः रत्रत्रयाविर्भवनयोग्या भव्याः न भन्या अभव्याः तथोक्ता अपि अभल्या अपि । न संति । पर्व केवलं । विरचितांजलयः विरचितोऽजलियस्ते तथोक्ताः संघटिसकरपुड्मलाः । सुचित्ता सुष्ठु शोभनं चिरां येषां ते तथोक्ताः भट्टमानसाः । भव्याः रत्नश्याधिर्भवनयोग्या भव्याः । गणोळ गणानामों गणो: नस्यां गणभूमौ ।

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231