________________
मुनिसुव्रतकाम्यम् ।
भा० अ०-शासन तथा उसकी फलप्राप्ति की इच्छा निवृत्ति-पूर्वक उस समय होती हुई दिव्यध्वनि तथा देव-दुन्दुभि-ध्वनि ने समवसरण में सभागत सभी जीवों के कान और मन हठात् आकृष्ट कर लिये ॥४२॥ सर्वज्ञपादरतयो वयमप्यशोका मुग्धांघ्रिजातरतयः किल तेऽप्यशोकाः ॥ इत्यालपनलिनिनादपदादशोकः प्रत्युन्मिषत्कुसुमकैतवतो जहास ॥४३॥
सर्वोत्यादि।सर्वज्ञपादरतयः सर्व जानातीति सर्वज्ञः तस्य पादौ सर्वज्ञपादौ तयोरतिर्थे ते तथोक्ताः जिनेश्वरपादारविंदप्रीताः । वयमपि अशोकाः न विद्यते शोको येषां ते तथोक्ताः शोकरहिताः अशोकदुमाः । मुग्धांघ्रिजातपतयः मुग्धानामंध्रयो मुग्धांघ्रयस्तेषु जाता रतिर्येषां ते सथोक्ताः रमणीनां पादप्रीनिसहिताः । तेपि इनरतरवश्च | अशोकाः किल शोकरहिताः किल अशोकवृक्षाः किल । इति एवं । अलिनिनादग्दात् अलीनां निनादोऽलिनिनादः अलिनिनाद इति पद तथोक्त तस्मात भमरध्वनिव्याजात । आलपन अलपतीत्यालपनन बन्। अशोक: अशोकवृक्षः। प्रत्युन्मिपत्कुसुमकैनवतः प्रत्युन्मिपनि च तानि कुसुमानि च तथोक्तानि प्रत्युन्मिषत्कुसुमानीति फैनवं तथोक्तं प्रत्युन्मिपत्कुसुमकतवम् ततः विकसत्कुसुमव्याजास् । जहास हसतिस्म । इसि हसने लिट ।
भा० ४०-श्रीजिनेन्द्र भगवान् के चरणारविन्द में भक्ति करनेवाले हम सब भी अशोक ( अशोकवृक्ष ) अर्थात शोक रहित हैं तथा ललनाओं के चरणों में रति राखनेवाले साधारण अशोकवृक्ष भी अशोक ही हैं. ऐसा चाग्विलास समवसरणस्य अशोक वृक्षों ने आपस में किया ॥४३॥ छायां तिरस्कृतवतो जगदेकर्तुः छायां प्रधातुमितमेतदलं ललज्जे ॥ छत्रवयं न यदि शारदनीग्दा श्याम जिनांगरुचिसंगनिभात्कुतोऽभूत् ॥४४॥ ___ छायामित्यादि। छायां प्रनिविय अनातपं च । तिरस्कृतवतः निरम्करोतिस्म निरस्कतवान् तस्य निराकृतवतः। जगदेकभर्तुः एकश्वासी भर्ता च एकमता जगतामेकमा नथोक्तस्तस्य लोकानां मुख्यस्वामिनः । छायां प्रतिछायां । प्रधातुं प्रधानाय प्रधातुं । इतं एतिस्म इतं गतं । शारदनीरदाभ शरदोऽयं शारदः नीरं ददातीति नीरदः शारदश्चासौ नीरदश्च तथोक्तः शारदनीरख इवाभानीति तथोक्तम् शरत्कालमेघसदृशं । एतत् इदं । छत्रप्रय छत्राणां त्रयं छत्रत्रयं । यदि चैन् । अलं. अत्यंतं । न ललज्जेन जिजाय । तर्हि । जिनांगरूचिसंगनिभात जिनस्यांग जिनांगं तस्य रुचिः जिनांगरुचिः तस्यास्संगो