Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 216
________________ २०६ दशमःमः। अस्याशरीरपदलिप्सुतयाऽशरीरं बोधासिना हतवतो भुवनैकमल्लम् ॥ वीरस्य पार्श्वमुपयाति तदा तदीयदिव्यायुधान्यनुचकार लतांतवृष्टिः ॥११॥ अस्येत्यादि । नदा तत्समये । लनांनवृष्टिः लनानग्य वृष्टिस्तथोक्ता पुष्पवृष्टिः। "पुष्पं प्रसवं कुसुमं प्रसूनमपि सुमनसो लनांत: फुल्लः" इति जन्यकीर्तिः । अशरीरपालपनया अशरीरस्य पद तथोक्त लन्धुमिच्छुः लिप्सु अशरीपदस्य लिप्तुः अंशरीर पदलिनुः तस्य भावः नया अनंगपदविं सिद्धपदविंच लब्धुमिन्छुनया। भुवनैकमललं । एकश्चासौ मलश्कमल: भुवनस्य एकमलः भुक्ने कमलः तं लोकमुख्यवीरं । अशरीरं न विद्यते शरीरं यम्य ने कार्म। योधासिना बोध एवासिधासिस्तेन सम्यग्ज्ञानखईन । हनवत: हनिम्म हलवान तस्य विनाशितयतः । अस्य एकम्य । वारस्य शूरस्य । पाश्वं । उपयंनि उपयंतीत्युपनि स्वयमेव समीपं गच्छति। तदीयदिव्यायुधानि दिव्यानि च तान्यायुधानि च तथोक्तानि नस्येमानि नदीयानि तदीयानि च तानि दिव्यायुधानि च नधोक्तानि पुनस्लानि कामसंबंधिदिव्यशस्त्राणि । अनुचकार अनुकरोतिस्म । डुरु करणे लिट् । उत्प्रेक्षा ॥४१॥ भार अ० -उस समय पुष्पवधि ने सिद्धपद वा कामदेव के पदको पाने की इच्छासे ही संसार में एकमात्र शावीर कामदेय को सम्यग्ज्ञान-रूगी मलयारमे मारे हु शर.. शिरोमणि श्रृंमुनिसुवन स्वामी के निकट आते हुए कामदेव के दिव्य अत्रों का अनुकरण किया ॥५॥ दिव्यध्वनिश्च सुग्दंदुभिनिवनश्च संत्यत्तशासनतदीयफलाभिलाषम् ॥ उत्पद्यमानमुभयं युगपज्ज हार श्रोत्रं मनश्च सुतरां परिपज्जनानाम् ॥४२॥ दिव्यध्यनिरित्यादि । दिव्यध्वनिः दिवि भयो दिव्यः दिव्यश्वासौ वनिश्च तथोक्तः दिव्यभाषा । समुच्चयार्थः। सुरदुंदुभिनिस्वनश्च सुरम्य दुंदुभिस्तथोक्तः सुरदुंदुभेः निम्वनस्त. थोक्तः देवबुंदुभिध्वनिश्च । संत्यक्तशासनतदीयफलाभिल्लाय तस्येदं नदीय नच्च नत फलं च तदीयफलं शासनं च तदीयफलं च शासनतदीयफले नयोगभिलाषस्तथोक्तः संत्यज्यतेस्म संत्यक्तः संत्यक्तः शासननदीयफलाभिलापो यमिन् कर्मणि नन् विहिनशाखोपदेशाभिलापं विहोनाजनिख्यातिलामपूजाभिलायं च यथा तथा। उत्पद्यमानं जायमान । उभये एतबुद्धयं । परिषजनानां परिषदि विद्यमाना जनास्तथोकाः तेषां समवसरणस्थितभब्यलोकानां 1 श्रोनं श्रवणं । मनश्च मानसं च । सुन अत्यतं । युगपत् सकन् । जहार अपहरतिस्म । हुजू हरणे लिट् ॥१२॥

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231