Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 214
________________ दशमः सर्गः केवलाश्च ता: लव्धयध तथोक्ता: नव च ताः केवललब्धयश्च तथोक्ताः सम्यक्त्वादिनप्रक्षायिकभाषाः । मञ्ज शीघ्र । सेत्स्यति फलिष्यतीति । विधु संराखौ लट । जिनसेवनार्थ जिनस्य सेचनं तस्यै जिनाराधननिमित्त । उययता उपयंतीत्युपयंतस्तेषां उपयत्तां आभयतां । उच्च स्तूपन्छलात उच्च श्च ते स्तूपोश्च तथोक्ताः स्तूप इति च्छलं तस्मात् उदअनघस्तूपव्याजात् । उन्नतनयांगुलिसंशया नव च ताः अंगुलयश्च तथोक्ताः उन्नताश्च ताः नांगुलयश्च तथोक्ताः उन्नतनवांगुलीनां संशा तथोक्ता तया प्रांशुनघांगुलिसूचनया । एवं प्रकारेण बभौ इत्यध्याहारः । उत्प्रेक्षा ॥ ३७ ॥ भा० अ०-- जिनेन्द्र देव के घरण की सेवा करने से ही आप सयों के सम्बकधादि नयक्षायिक भावों की प्राप्ति शीघ्र होगी इस बात को समवसरण जिनशरणागत भक्तों को जिनेन्द्र की सेवा के लिये ऊंचे २ नवस्तूपों के बहाने मानो लग्यो २ अँगुलियों से इशारा करती हुई कीसी हात होती थी । ३७ । रेजे विशालगणभूतलवेष्टितस्थ पतित्रयस्य शिरास हिपरिपीठम् ।। धर्तुं जिनेश्वरमुरागतभद्रशालरुनिसानुकनकाचलचूलिकेव ॥३८॥ रेज इत्यादि । विशालगणभूतलयेष्टितस्य भुवस्तलं भूतलं गणानां भूतलं गणभूतलं विशालं च तस् गणभूतलं च तथंक्ति' विशालगणभूतलेन बेनितं तथाक्त तस्य । पीठत्रयस्य अयोऽवयया अस्येति अयं पीठानां त्रयं पोउवयं तस्य त्रिमेखलापीठस्य । शिरसि अग्ने । द्विपचैरिपीठं द्विपानां गणानां गजानां वैरिणो द्विपवेरिणस्तधने पी सिंहासनं । जिनेश्वर' जिननाथं । ध धरणाय धतुं । उपागतभद्रशालरुद्धनिसानुकनकाचलचूलिकेव उपागच्छतिस्म उपागतः भद्रशालेन रुद्धो भवशालरुद्धः त्रयस्सानो यस्य सः त्रिसानुः कनकरूपोऽचल: कनकाचलः त्रिसानुश्चासौ कनकाचलश्च तथाक्तः भद्रशालरुद्धश्चासौ निसानुकनकाचलच तथोक्तः उपागतश्चासौ भद्रशालरुनिसानुकनकाचलश्न तथोक्तः उपागतभवशाल. रुद्धनिसानुकनकाचलस्य चूलिका तथोक्ता सेव उपायातभद्रशालवेष्ठितप्रस्थत्रयहितमेरुचूलिकेव । रेजे बभौ। राज दीप्तौ लिट् । उत्प्रेक्षा ॥ ३८ ॥ भा० अ० --विशाल द्वादश गणों की भूमि से परिवेष्टित, तीन पीठिकाओं के ऊपर स्थित सिंहासन मानो जिनेन्द्र भगवान को धारण करने के लिये आये हुए भवशाल से वेष्टित तीन तटबाले सुमेरु की चूलिका के समान विराजमान हुआ । ३८ । तत्र त्रिकालविषयाखिलवस्तुवृत्तिसाक्षिप्रबोधमहसा सकलं स जानन् । जिज्ञासयोपगतसंघचतुष्टयस्य तज्ज्ञापनोत्सुकतयेव चतुर्मुखो ऽस्थात् ॥३॥

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231