Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 212
________________ नवमः सर्गः स्म सेवेतस्म । भज सेवायां लट् । इति मन्ये जाने । बुभ्रमनिशाने लट् उत्प्रेक्षा ॥३२॥ भा० अ० -गर्व से बढ़े चढ़े सुमेरु तथा विजया पर्वन अनेक रूप धारण करके सुवर्णमय गोपुर तथा रजतमय प्राकार के व्याज से अपने मान की रक्षा के लिये ही मानों डर से चारो मानस्तंभों के पास जाकर उनकी सेवा करने लगे। ३३ । मज्जरपुरंभ्रिकुचकुंकुमलालितानि पयंतखातसलिलानि वितेनुरेषाम् ॥ आलोकनेन सुचिरोपचिताभिमानीकै विवांतदृढमानग्साभिशंकाम् ॥३४॥ ___ मन्जत्पुधीत्यादि। माजत्पुरधिकुचकुंकुमलालितानि मज्जतीनि मर्जत्यः ताश्च नाः पुरधयश्च तथोक्ताः मन्जत्पुरंध्रीणां कुचास्तथोक्ताम्तेयं कंकुमं तथोक्त मज्जत्पुर. धिंकुचकुंकुमेन लालिनानि मज्जवनितास्तनकुंकुमेनरंजितानि । प्रयनग्नानसलिलानि पर्यनम्य खाता पर्यंतखाता पर्यंतखानानां सलिला नि तथाकानि समीपस्थसरोबरजलानि । एषां मानस्तभानां । आलोकनेन दर्शनेन । सुनिरोपचिताभिमानः सुनिरेगोपचिताम्सुचिरोपचिता: अभिमाना येषां ते सुचिरोपचिताभिमानास्त: विरकालेन संनिताभिमानसहितः । लोकः जनैः । विवांनढमानरसाभिशंका विवम्यतेम्म विवांतः मानस्य रसः माननसः दृढश्चातौ मानरसश्च दृढमानरसः विवांतश्चासौ दृढमानरसश्च वितिहमानरसः स इत्यभिर्शका विवांतहमानरसाभिशंका तो विशेषेण यांतगाद्वाहंकारद्रव इति शंका । वितेनुः विम्ता. रयंतिम्म । तनु बिस्तारै लिन् ॥ ३५ ॥ भा. अ.नान करती हुई स्त्रियों के कुच कंकमलेजित नागेनरफ फैले हग खानिका के जाल ने इन मानस्तंभों के देखने से ही मानो निरसचिन अभिमान वाले लोगों से उद्गा दूढ़ मानग्स की शंका प्रकटित की । ३४ । विश्रामसौंदरमृदंगनिनादगर्जा विद्यतायितनिलिंपनटीमनाथाः ॥ नाट्यालया विजितशाग्दवारिवाश्चित्तक्षितौ नवरसान्धवपुजनानाम् ॥३५॥ विश्रामेत्यादि। विश्रामसुन्दरमृदंगनिनादगर्जाः विश्रामेण सौंदरी विश्रामसौंदर: मृदंगस्य निनादो मृदंगनिनादः विश्रामसौंदरश्चासौ मृदंगनिनादश्च बायोक्तः विश्राम सौंदरमृदंगनिनाद एवं गर्ज एषां ते तथोक्ताः विश्रामेण मनोहरर रजध्वनिस्तनित. युक्ताः । विद्य लनायितनिलिंपनटीसनाथाः विद्यु नो लता विद्यु लतेध आचरतीति विद्यु लुतायतेस्म विद्यु लुतायिताः निलिंपानां नट्यो निलिंपनट्यः विद्यु लतायिताश्च ना: निलिंपनट्यश्च तथोक्ताः विद्यु लनायितनटीभिस्लनाथाः तटिल पनिभदेवनर्तकीसहिताः । विजितशारदयारिवाहाः शरदि भयः शारदः पारि बहतीति वारिषाहः शारद

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231