Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
दशमः सर्ग।। बासौ मणिकृतगंधकुटी व वेदीप्यमानमणियंकृतगंधकुटी तस्याः अत्यंतप्रकाशमानरक्षनिर्मितगंधकुट्याः । चिदिक्षु कोणेषु । प्रकीर्णकन्नत प्रकोर्णका इव प्रकीर्णकवत् "सुप इचे" इति पत्प्रत्ययः प्रकीर्णकविमाना इत्र । उज्वलरूपभाजः उबलं च तत् रूपं त्र उज्वलरूपं तद्भर्ज. नीत्युज्वलरूपभाजः प्रकाशमानरूपयुक्ताः । कोठाः,द्वादशकोमाः । भृशं अत्यंत । रेजुः बभुः। राज दीप्तौ लिट् ॥ २२ ॥ ___ भा० अ० -ऋतु विमान के समान देवेन्द्रों के नेत्ररूपी कुमुद के लिये चांदनी कोलो समुन्नत रत्नमयो समवशरण सभा के चारो तरफ प्रकीर्णक विमान के सदृश समुज्वल बारह कक्षायें अत्यन्त शोभायमान हुई । २२ । तेषु प्रदक्षिण मनुक्रमतो मुनींद्राः कल्पांगनाच नृपधूसहितार्यकाश्च ॥ ज्योतिष्कभौमभवनामरिकाश् च भोगीभौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।।२३॥
तेजित्यादि । तेषु कोप्ठेपु । प्रदक्षिणं यथा नया । अनुकमतः अनुक्रमादनुक्रमतः परिपाट्याः। मुनींद्राः मुनीनामिद्रास्तथोक्ताः महामुनयः । कल्पांगनाश्च कल्पानामंगनास्तथोक्ताः स्वर्गस्त्रियः। व समुच्चयार्थः । नृवधूसहितार्यकाश्न नृणां वनः नृयवः तामिस्सहितास्तथोक्ताः नबधूमहिनाश्च नाः आर्यकाश्व नधोक्ताः मनुष्यस्त्रीसहितार्यकाः । ज्योतिष्कभौमभवनामरिकाश्च ज्योतिररस्त्येषामिनि ज्योतिष्काः भूमौ भवा भौमा; ज्योतिकाश्च भौमाश्च भवनानि च नोक्तानि तेषां अमरिकाः ज्योतिलोकप्यंतरलोकभत्रमलोकस्त्रियश्च । भोगोमोमोडका लुम्मर्त्यमृगाः भोगोऽस्त्येषामिनि भोगिनः भूमौ भवाः भौमाः करपेषु विद्यमोनासुराः फम्पसुरः भोगिनश्च भौमाश्त्र उडवश्व कल्पसुराश्व मांश्च मृणाश्व तथोक्ताः भोग्युएलक्षणाद्वावनामरा उडूपलक्षणात् ज्योतिष्काश्य । तस्थुः तिष्ठतिस्म ॥१३॥
भा० अ०-व्यन्तर, भवन, ज्योनिष्क नया कल्प-वासी देव नथा चार प्रकार को देवांगनाएं, नर, मुनीन्द्र आयिका मनुष्य स्त्री और मृगादि तिर्यंच जीय उन बारह कक्षाओं में प्रदक्षिणा पूर्वक क्रमशः बठे हुए थे । २३ । वीथीषु नाथचतुरानननिर्यदुक्तिपीयूयनद्युभयचारुतटानुकाराः ॥ भ्रष्टायतस्फटिकभित्तय प्रावितेनुर्वृद्धेशमृतिविनिवेशितयष्टिशकाम् ॥२४॥
घीयीष्वित्यादि । बिर्थीषु । नाथचतुगाननियंदुक्तिपीयूपना भयबास्तटानुकाराः क्वानि च तान्यानमानि व चतुगननानि नाथस्य चतुराननानि तैनियनीति तथोक्ता नाथचतुरानननियंती चासौ उक्तिश्च तथोकना नाथचतुरानननिर्यदुक्तिरेय पीयूष तथोक्त

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231