SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ दशमः सर्ग।। बासौ मणिकृतगंधकुटी व वेदीप्यमानमणियंकृतगंधकुटी तस्याः अत्यंतप्रकाशमानरक्षनिर्मितगंधकुट्याः । चिदिक्षु कोणेषु । प्रकीर्णकन्नत प्रकोर्णका इव प्रकीर्णकवत् "सुप इचे" इति पत्प्रत्ययः प्रकीर्णकविमाना इत्र । उज्वलरूपभाजः उबलं च तत् रूपं त्र उज्वलरूपं तद्भर्ज. नीत्युज्वलरूपभाजः प्रकाशमानरूपयुक्ताः । कोठाः,द्वादशकोमाः । भृशं अत्यंत । रेजुः बभुः। राज दीप्तौ लिट् ॥ २२ ॥ ___ भा० अ० -ऋतु विमान के समान देवेन्द्रों के नेत्ररूपी कुमुद के लिये चांदनी कोलो समुन्नत रत्नमयो समवशरण सभा के चारो तरफ प्रकीर्णक विमान के सदृश समुज्वल बारह कक्षायें अत्यन्त शोभायमान हुई । २२ । तेषु प्रदक्षिण मनुक्रमतो मुनींद्राः कल्पांगनाच नृपधूसहितार्यकाश्च ॥ ज्योतिष्कभौमभवनामरिकाश् च भोगीभौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।।२३॥ तेजित्यादि । तेषु कोप्ठेपु । प्रदक्षिणं यथा नया । अनुकमतः अनुक्रमादनुक्रमतः परिपाट्याः। मुनींद्राः मुनीनामिद्रास्तथोक्ताः महामुनयः । कल्पांगनाश्च कल्पानामंगनास्तथोक्ताः स्वर्गस्त्रियः। व समुच्चयार्थः । नृवधूसहितार्यकाश्न नृणां वनः नृयवः तामिस्सहितास्तथोक्ताः नबधूमहिनाश्च नाः आर्यकाश्व नधोक्ताः मनुष्यस्त्रीसहितार्यकाः । ज्योतिष्कभौमभवनामरिकाश्च ज्योतिररस्त्येषामिनि ज्योतिष्काः भूमौ भवा भौमा; ज्योतिकाश्च भौमाश्च भवनानि च नोक्तानि तेषां अमरिकाः ज्योतिलोकप्यंतरलोकभत्रमलोकस्त्रियश्च । भोगोमोमोडका लुम्मर्त्यमृगाः भोगोऽस्त्येषामिनि भोगिनः भूमौ भवाः भौमाः करपेषु विद्यमोनासुराः फम्पसुरः भोगिनश्च भौमाश्त्र उडवश्व कल्पसुराश्व मांश्च मृणाश्व तथोक्ताः भोग्युएलक्षणाद्वावनामरा उडूपलक्षणात् ज्योतिष्काश्य । तस्थुः तिष्ठतिस्म ॥१३॥ भा० अ०-व्यन्तर, भवन, ज्योनिष्क नया कल्प-वासी देव नथा चार प्रकार को देवांगनाएं, नर, मुनीन्द्र आयिका मनुष्य स्त्री और मृगादि तिर्यंच जीय उन बारह कक्षाओं में प्रदक्षिणा पूर्वक क्रमशः बठे हुए थे । २३ । वीथीषु नाथचतुरानननिर्यदुक्तिपीयूयनद्युभयचारुतटानुकाराः ॥ भ्रष्टायतस्फटिकभित्तय प्रावितेनुर्वृद्धेशमृतिविनिवेशितयष्टिशकाम् ॥२४॥ घीयीष्वित्यादि । बिर्थीषु । नाथचतुगाननियंदुक्तिपीयूपना भयबास्तटानुकाराः क्वानि च तान्यानमानि व चतुगननानि नाथस्य चतुराननानि तैनियनीति तथोक्ता नाथचतुरानननियंती चासौ उक्तिश्च तथोकना नाथचतुरानननिर्यदुक्तिरेय पीयूष तथोक्त
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy