SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । १९७ तस्य नदी नाथचतुरानननिर्यदुक्तिपीयूषनदी चारु च तत् तटं च चारुतट उभयं च तत् चारतरं न उभयचास्तटं नाथचतुरानननियंदुक्तिपीयूपनद्या उभयचारुमट तथोक्तं तदनु कुर्वतीति तथोक्ता: “कर्मणोऽण"इत्यण जिनाननचतुष्टयनिर्यदिव्यम्वनिसुधाधु भयतीरमनषु. त्यः। अष्टायतस्फटिकभित्तयः स्फटिकेन निर्मिना भित्तयस्तथोक्ताः आयताश्च ताः स्फटिकभित्तयश्च तथोक्ताः अष्ट च ता आँगनस्फटिकभित्तयश्न तथोक्ता: अष्टदीर्धभिसयः । वृद्ध शभूतिविनिवेशितयष्टिशंकां इंशस्य भूतिरीशभूतिः वृद्धा अतिप्रकृष्णा जरती वा सा चासौ ईशभूतिश्च तथोक्ता वृद्ध शभूत्या विनिवेशिताः तथोक्ताः ताश्च ताः यष्ट्रयश्च वृद्ध शभूतिविनिवेशिनयप्रयस्तासां शंका तथोक्ता ता समृद्धजिननाविभूत्या स्पापितइस्तावलंबनदंडसदहं । आवितेनुः तन्वंतिस्म तनूल विस्तार लिट् । उत्प्रेक्षा ॥२४॥ भा० अ० --समवसरण की रथयाओं में जिनेन्द्र भगवान् के चतुर्मुख से निकन्दी हुई दिव्य ध्वनिरूपिणी अमृतमयो नदियों के दोनों तटों का अनुकरण करने वाली आठ बड़ी २ स्फटिकमयी भित्तियाँ सम्वृद्ध जिनेन्द्र भगवान की विभूति से हस्तावलम्नननिमित स्थापित दण्ड का सन्देह सूचित करनी थीं । २३।। यच्छ्रयते सुरपथात्सुमनःस्रावती स्त्ररता तरंगिततनूरिति पुस्तकेषु ॥ तत्त्वात्तदित्यनुमिमे भगवत्मभाया यत्तीय॑पडतिचतुष्टयमशिल्पं ॥२५॥ यदीत्यादि । तगिनतनूः तरंगः संजातोऽस्यामिति तरंगिता नरंगिता तनूर्यस्यास्सा तथोक्ता संजानतरंगस्वरूपयुक्ता । सुमनःस्रवती सुमनसां स्वांतोनि नयोक्ता देवगंगा। सुरपथात् सुराणां पंथास्सुरपथस्तस्मात् "क्यू:पथ्ययोऽइत्यत्" इत्यनेनात् आकाशमार्गात् । खस्ता अवकीर्णा । इति एवं। पुस्तकेषु शास्त्र । यद्वचनं। शू यते आकर्यते । तवचन । भगवत्लभायाः भगवनस्सभा भगवत्समा तस्याः समवसरणभूमेः । अर्कशिल्पं अर्कस्य शिल्प यस्य तत् तथोक्तं स्फटिकनिर्मितं "अर्कस्फटिकसूर्ययोः” इत्यमरः। तीर्थपद्धतिचतुण्यं तीर्थाना पद्धतयस्तीर्थपद्धतयः चत्वारोऽवयवा यस्य चतुष्प्रयं तीर्थपद्धतीनां चतुपयं तथोक्त सोपानमार्गचतुष्टयं । यत् पतदिति इदमिति ! अनुमिमे अनुमन्ये माङ् । माने लङ् ॥ २५ ॥ मा० अ०- तरंगित देव गंगा आकाश से गिरी हैं यह बात शास्त्रों में ही देखी जाती थी। मैं अनुमान करताहूं कि, भगवान को समवसरण सभा की स्फटिकमयी चार सीढ़ियां इस बात को प्रत्यक्ष प्रमाणित कर रही हैं । २५ । वाराशितीर्थकरवारगासंख्यरूपा देवाद्रिरुद्रनगकज्जलभृधरास्तं ॥ दैय॑स्पृहो निखिलदिग्गतहेमरूप्यनीलामगोपुगनिभादभजंत देवम् ॥ २६॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy