SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ दशमासर्गः। . पाराशीत्यादि । धाराशितीर्थकरयारणसंख्यरूपाः वारां राशिः तथोक्तः धाराशिव तीर्थकरराश्च वारणाश्च तेषां संम्या नथोक्ता धाराशिनार्थकरवारणसंख्येव रूप येषां ते तथोक्ताः चतुश्चतुर्विंशत्यष्टस्वरूपाः । दर्यस्पृहः देयं स्पृहंतीति तथोक्ताः महोनत्यभिलाषयुक्ताः संतः ! देवाद्विरुधनगकज्जलभूधराः देवानामद्रिवाद्रिः स्वस्य नगो रुद्रनाः कज्जलश्वासो भूधरश्च कज्जलभूधर: देवातिश्च रुद्रनगश्च कज्जलभूधरश्च नथोक्ताः महामेरुकैलासजिनपर्धनाः । निखिलदिग्गतमरुप्यनीलामगोपुरनिभान् नि खिलाश्च ताः दिश. श्व निखिलदिशः ता गच्छतिस्म निखिलदिग्गतानि हेमं च सप्यं च नीलामा च हेमरुप्य. नीलाश्मानस्तैर्निमितानि गोपुराणि हेमरूप्यनीलाश्मपुराणि निखिलदिगनानि हेमरूप्य. नीलाश्मगापुराणि तानीतिनिर्भतथोक्त तस्मात् सकलदिग्च्याप्नसुवर्णरजतनीलगोपुरख्याजान् । में देवं मुनिसुव्रतस्वामिनं । अभजन असेयंत | भज सेवा लङ्। यथासंख्यालंकारः ॥२६॥ भा० अ० ---बड़ी भारी उन्नति ( ऊंचाई ) के इच्छक चार सुवर्णमय महामेरु पर्बन चौबीस रजतमय कैलाश और आट नोलममय अंजन पर्वतों ने समो दिशाओं में व्याप्त होकर गोपुर के बहाने से श्रीजिनेन्द्र भगवान् को सेवा की । २६ 1 संप्राप्य चारुगुणरत्ननिधिं जिनेंद्रं लोकैकमंगलममुं समपक्षरागात् ।। शतानि मोक्तुमथ नो निधिमंगलानि हारेषु तस्थुरखिलेग्विह को वितर्कः।।२७॥ ___ संप्राध्येत्यादि । चारगुणरत्ननिधिं चारवश्व गुणाश्च चारुगुणास्त एर रमानि चारगुणरत्नानि तेषां निधिस्तं मनोहरगुणमणिनिधि । लोककमंगलं मंगं पुण्यं सतां लातीति में पापं गलयत्यपि मंगलं मंगलार्थज्ञरन्वर्थेन निरुच्यते एकं च तत् मंगलं च एकमंगल तथोक्त लोकानामेकमंगलं नथोक्त' त्रिभुवनमुख्यमंगलं ! अ# इमं । जिनेंद्र' जिनानामिद्रस्तथोक्तस्तं जिनेश्वर | समपक्षरागात् समश्चासौ पक्षश्च समाशस्तस्य इति रागस्तस्मात् समानवर्गप्रीत्याः । संप्राप्य संलभ्य । अथ असंतरे । मोक्तं मोचनाय मोक्तुं । नो शकानि सामयरहितानि। निधिमंगलानि निधयश्च मंगलानि च तथोक्तानि नवनियएमंगलानि । अखिलेषु समम्तेषु। द्वारेषु गृहनिर्गमस्थानेषु । तस्थुः तिष्ठन्तिस्त्र । इह अस्मिन् इह । प्रकृतेऽर्थे वितकेबिचारः। न कोऽपो-त्यर्थः। उत्प्रेक्षालंकारः। ष्ठा गतिनिवृत्तौ लिट् ॥ २७ ॥ भा० अ०-सुन्दर गुग-रूपो रत्न के निधि-स्वरूप तथा संसार के एकमात्र मंगल श्रीजिनेन्द्र भगवान को समान धर्म से पाकर मानो मुक्त होने में असमर्थ होने से ही नव निधि और अट-मंगल सभी दरवाजों पर विराजमान हुए तो इसमें आश्चर्य ही क्या है ॥२७॥ ज्योति कयज्ञमणि कल्पसदः क्रमेण तेजस्विनः प्रतिदिशं मणिदंडहस्ताः॥ द्वारत्रयद्वितययुग्मयुगेषु तेनुािलकृन्यमपि जन्मशतैरलभ्यं ॥२८॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy