Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
पुनित काव्यम् ।
१६६
ज्योतिष्केत्यादि । तेजस्विनः तेजोऽस्त्येपामिति तथोक्ताः पराक्रमिणः । मणिहस्ताः मणिभिर्निर्मिता दंडा: मणिदंडाः हस्ते येषां ते तथोक्ताः रत्नखचितदंडपाणयः । "प्रहरणात्सप्तमी" इति पूर्वनिपातः । ज्योनिष्कयक्षफणिकासदः ज्योतिष्काश्च यशाच फणिनश्च कल्पे सीदतीति कलासदः ते च ज्योतिष्कयक्ष फणिकल्पलदः ज्योतिर्भी मोरगकल्पवासिनः । प्रतिदिशं दिक्षु दिक्षु । क्रमेण अधूलिशालाद्यनुक्रमेण । द्वारत्रयद्वितिश्रयुग्मयुगेषु sarsarat अस्य वयं द्वावयवावस्य द्वितयं जयं वद्विनयं युग्मं च युगं न्त्र तथोक्तानि द्वाराणां त्रयद्वितययुग्मयुगानि तथेोकानि तेषु द्वारत्रये द्वारद्वये द्वारयुग्मे द्वारयुगे च । जन्मशतेरपि जन्मनां शतानि तैः जन्मानेकैरपि । अलभ्यं लघुमशक्यं । द्वालकृत्यं द्वारा: पाल: हार्पालः तस्य नृत्यं पुनरुतत् द्वारपालस्य कार्य । तेनुः विस्तारयामासुः तन्त्र विस्तारै लिट् ||२८||
I
भा० अ० - तेजस्वी ज्योतिष्क, यक्ष, उग्ग तथा कल्पवासी देवों ने हाथों में मणिमय दण्ड लेकर क्रमश: प्रत्येक दिशा में तीन दो, दो तथा दो दरवाजों पर जन्मजन्मान्तर में भी अलभ्य द्वारपाल का काम किया । २८ ।
नुन्नांवरं प्रतिदिशं नवगोपुराणामष्टांतरेषु बहिरादिमगोपुराच्च ॥
नानाविधाभिनवशिल्पमनोभिरामं माणिक्यतो रणशतं पृथगाविरासीत् ॥२६॥
नांवरमित्यादि । नवगोपुराणां नत्र व तानि मधुराणि च नवगोपुराणि तेषां । अष्टांतरेषु | आदिमगोपुरात् आदौ भवमादिमं आदिमं च तत् गोपुरं व आदिमगोपुरं तस्मात् "पश्चादाय ताम्रादिम" इति स प्रत्ययः । प्रथमगोपुरात् । बहिश्र बाह्य च । प्रतिदिशं दिक्षु दिक्षु | नुवरं मुन्नमं बरं येन तत् तथोक्त' चुंबिताकाशं । “नुरानुनास्त निष्ट्य नाविद्धक्षिप्त रितास्वमाः" इत्यमरः । नानाविधाभिनवशिला मनोभिगमं नाना विधो यस्य तत् नानाविधं अभिनवं च तत् शिक्षां व अभिनवशिलां नानाविधं च तदभिनवशियां व नानाविधाभिनवशिल्पं च तन्मनसोऽभिरामं तथेोकं नानाविधाभिरामशिल्पेनाभिरामं नानाप्रकार कुशलेन मनोहरं । पृथक्। प्रत्येकमाणिक्यतोरणशतं माणिक्येन रचितानि तेषां शतं तथोक्त' रत्नतोरणाने । आविरासीत् प्रादुरभवत् । अस भुवि लङ् ॥ २६ ॥
1
भा० अ० - नौ दरवाजों में से आठ के भीतर तथा पहले दरवाजों के बाहर अनेक प्रकार की नूतन कारीगरी से सुन्दर सैकड़ों मणिमय तोरण पृथक् २ शोभित हुए । २६ । श्राद्यंतरे निहतदुर्मतिमानगुंकाः स्तंभाचतुर्थ इह राजत नाट्यशालाः ॥ पछेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन् स्तूपाय तोरणशतांतरिता बभूवुः ॥ ३० ॥ आद्यंतरे इत्यादि । आद्यंतरे आदि च तदंतरं च आयत तस्मिन् प्रथमांतराले |

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231