________________
মুনিদ্ভুনাল। अशोकविषम छदपकयूतपंडाः द्रुसमूहाः । कामारिससिधियशात् कामस्या. रि: कामारि: कामारेस्सन्निधिः कामारिसनिधिस्तन्य बशस्तस्मात मन्मथ रिजिनेश्वरल्य सनिधानाधीनात्। शांतकामा इध शांतः कामो येषां ते तथोक्ताः निःकामा इव | धधूनां नारीणां । वामचरणाहतिवाद्यवादच्छायाकटामनिरपेक्षं यामश्चासौ चरणश्च तथोक्तः तस्याहतिस्तथोक्ता चाटुश्चासौ वादश्च चाटुवादः यामधरणाहनिश्च चाटुवादश्च च्छाया च कटाक्षश्च नथोक्ताः वामन्त्ररणाहनिचाटुवादच्छायाकटाक्षाणां निरपेनं यस्मिन्कमणि तत् वामपादनाउनमनोहरवत्रनच्छायोपांगदर्शनापेक्षारहितं यथा तथा अशोकादीनां यथाक्रम वामचरणाहत्यादिनिरपेक्षत्वमित्यर्थः। पुष्पाणि कुररमानि । अधुः अधरन् दुधाङ धारणे लुङ् । यथासंख्यालंकारः ॥ १७॥ ।
भा० अ०--काम-नाशक श्रोजिनेन्द्र भगवान के निकटस्य होने के कारण मानो शान्त हुए केसे अशोक, सप्तछद, चम्पक तथा आन-समूह अंगनाओं के वशम चरण प्रहार, सुमिष्ट पचन, छायापात और कटाक्ष-निक्षेप की अपेक्षा विना किये ही पुष्पिन हो गये। अर्थात् कनियों के सिद्धान्तानुसार अशोक स्त्रियों के वायें और के प्रचार करने से स्था लामछद स्त्रियों के सुमिष्ट भाषण से, चम्पक स्त्रियों के छायापात से नया आवृक्ष स्त्रियों के कटाक्ष-मात्र से पुष्पित होते हैं सो जिनेन्द्र भगवान् के वहाँ रहने से ये वृक्ष उलिखित उपचार हुए घिमा ही कुसुमित हो गये ॥ १७ ॥
अर्चा जिनम्य वनचैत्यमहीरुहाणामच्छिन्नधारमकरन्दमुचां तलेषु॥ चक्रनिरत्ययतपात्यययोगनिष्ठानिष्कम्पगात्रजिनयोगिवगभिशंकां ॥१८॥ अर्चेत्यादि । अच्छिन्नधारमकरंदमुन्नां न च्छिन्नधारा यस्य स अच्छिन्नधारश्वासौ मकरंदच तथोक्तः त मुचतीति अछिनधारमकरंदमुचस्तेषां अविच्छिन्नप्रधाहयुक्तपुष्परसहो । वनचैत्यमहीलहाणां चैत्यैर्युक्ता महीरुहाश्चैत्यमष्टोरुहाः वनस्य चैत्यमहीमहास्तेषां वनभूमिस्थितन्त्रत्यक्षाणां । तलेषु मृलेषु । जिनस्य जिनेश्वरस्य। अर्थाः प्रति कृतयः। निरत्ययसपात्यययोगनिष्ठानिष्कपगात्रजिनयोगिवराभिशंका सपात्ययस्य योगस्तथोक्तः निरत्ययश्चासौ तपात्यययोगश्च तथोक्तः निरत्ययतपात्यययोगस्य निष्ठा तथोक्ता योगोऽस्त्येषामितियोगिनः जिनाश्च ते योगिनश्च जिनयोगिनः तेषां वरास्तथोक्ता: कंपाभिर्गतं निष्पं निरत्ययतपात्यययोगनिष्ठया निष्कप गोत्रं येषां ते तथोक्नाः निरत्ययतपात्यययोगनिष्ठाः निष्कंपगात्राश्च ते जिनवराश्च तथोक्का मिरत्ययतपत्यययोगनिष्ठाः निष्कम्पगाजिनयोगिवराध तथोक्ताः तेषामभिशंका तथोक्ता तां निरतिचारवर्षाकालयो