________________
सुनिसुव्रतकाव्यम् । मणयश्च सर्वमणयस्तेषां चूर्णः सर्वमणिचूणः तस्य विकारः सर्वमणिचूर्णमयस्तेन सकलरनबूलीकृतेन तेन । सालेन प्राकारेण । अबितानसुरकार्मुकरम्पुटश्रीः न विताने अविताने पृथुले “अनुचिस्तारयोरस्त्री विनानं कि दुके" र सुरक्षा मार्ग सुरक्षा के अविताने व सुरकार्मुके च अदितानसुरकार्मुके नयोस्संपुटर्न तथोक्त तस्य श्रीस्तथोका रुद्र चापयुग्मसंपर्कशोमा तेने विस्तार्यतेस्म ननूङ् विस्तार ॥१३॥
भा० अ०- पुण्यरूपी अमृत-प्रवाह की बृष्टि प्रारंभ किये हुए भूतल पर समवसरणरूपी मेध को घेर कर उसी सर्व मणिमय चूर्णवाली चहार, दिवाली ने रुद्र तथा इन्द्र के विशाल धनुष की शोभा फैलायी । १३।। लोकेषु कूटरहितेषु महामहिम्नो देवस्य तस्य निकटेऽपि कृताधिवासः ॥ प्रासादचैत्यनिलयाः प्रथयांबभूवुः कूटान्दिगंबरपथप्रतिरोधिनो धिक् ॥१४॥
लोफेष्वित्यादि । देवस्य स्वामिनः । महामहिन्ना महाश्चासौ महिमा च महामहिमा तेन महाप्रभावेण । लोकेषु जनेषु । कूटरहितेषु कूटेन रहितास्तथोक्तास्तेषु कपटरहितेषु मंगहीनेषु । *मायानिश्चलाने धु केतवानृतराशिः । अयोधने शैलगे सीरंगे कुटमलियाम्" इत्यमरः । तस्य जिनस्य । निकटे समीपे। कृताधिवासा अपि कनः अधिवासो यौस्ते तथाका विहि. तास्थितयोऽपि । प्रासादचैत्यनिलयाः चैत्यानां निलयास्तथोक्ताः प्रासादाश्च चैत्यनिलयाश्च तथोक्ताः प्रासादचैत्याचासाः। दिगंबररावप्रतिरोधिनः दिगांवर येषां ते दिगंबरास्तेषां पंथाः दिगंबरपथः अथवा दिशश्न अंबराणि च दिगंबराणि तेषां पंथास्तथोक्ताः त रुधन्त्येषशीलास्तथोक्तास्तान् मुनिमार्गघिरोधिनः दिगाकाशमार्गातिरोधकांश्च 4 फूटान् शिखराणि कपटान् । प्रथयां बभूवुः प्रकटयामासुः प्रथि प्रख्याने लिट । धिक् निंदायां “कुधिनिर्भर्त्सन निंदयोः”इत्यमरः। विरोधालंकारः ॥१४॥
भा० अ०–श्रीमुनिसुव्रत नाथ के समुज्ज्वल प्रभाव से लोगों के कपट-रहित अथवा शिवर-हीन होने पर उस भगवान के निकट वास किये हुए भी प्रासाद जिन-चैत्यालयों ने आकाश-मार्ग ( दिगम्बर मुनिमार्ग ) को रोके हुए शिखरों (कपों) को प्रकटित किया अतः उन्हें धिक्कार है । १४ ।
मार्गेष्वपि तिषु चिरभ्रमणेन भिन्ना भिन्ना पुरैव भवलालनया धुसिंधुः ॥ शंके जिनेंद्रचरणं शरणं प्रवेष्टुं संप्रापसंप्रति सभां जलखातिकात्मा ॥१५॥ मार्गचित्यादि । पुरैव पूर्वमेव । भवलालनया भवस्य संसारस्य ईश्वरस्य लालना भयलालन तथासंसारस्य रुद्रस्य वा तात्पर्येण । “जन्म याशंकरेषु भवः”। इति नानार्थरसको