________________
नवमः सर्गः
हम्माणि ! गणाः अष्टमभूमौ द्वादशगणाः । त्रिषु विष्टरेपु निमेखलापीठेषु प्रथमे श्रीधर्मचकाणि श्रिया उपलचिनानि धर्मत्रकाणि दिनोये अष्टमहाध्वजाः तुतीये अपृयंगलानि । आसन् अभवन् । अस भूचि लग्
भा• अ---आठो भूमियों में क्रमश: प्रथम में प्रासादचैत्यालय समूह, द्वितीय में परिखा, तृतीय में खातिका वल्ली, चतुर्थ में लतावृक्ष, पञ्चम में वृक्षध्वज, पट में पनाका कल्पवृक्ष, सप्तम में हर्म, अष्टम में द्वादश गण और प्रथम पीठ में धर्म चक्र, द्वितीय में अष्ट महायज तथा तृतीय में अष्ट मंगल थे । ११ । सालेश्चतुर्भिरपि पंचभिरप्युदाग्वेदीभिरुन्नतिस्वापि चतुगुणव ।। लोकोन्नतादपि जिनाधिपतेग्मुष्माज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥१२॥
सालैरित्यादि । चतुभिरपि । सालैः प्राकारैः । पंचभिरपि । उदारघेदीभिः उदाराश्च ताः वैद्यश्च उदारवेद्यस्ताभिः सहाचेदिकाभिः। लोकोन्ननादपि लोकादुन्नको लोकोन्ननो लोकस्योन्ननो धा लोकोन्नतस्तस्मादपि जगदुत्कृष्पाच्च। अमुष्मान एनन्मुनिमुधमतीर्थकरात् । जिनपतेः जिनालासो पनिश्च जिनानां पतिळ : मार जिननाथात् । चतुर्गुणैव चत्वारो गुणा यम्यास्सा तथोका चतुर्भिग जैस्सहिनी । उन्ननिः उत्सेधं श्रेष्ठत्वं च अशीतिचायोत्सेधमित्यर्थः । अधापि अचाप्यत आपलव्याप्तौ कर्मणि लुङ् । तथा हि जैनप्रदक्षिणकृतेः प्रदक्षिणस्य शनिः प्रदक्षिणनिः जिनस्येयं जैनी सा चासौ प्रदक्षिणतिश्च जैनप्रदक्षिणकुनितस्याः । फलं निष्पत्तिः । ईदृशं इदमिव द्दश्यत इति ईदृशं एतादृशं । हि । अर्थान्तरन्यासः ।। १२॥
भा० अ०-चार यहार दिवालियों तथा पांच वेदियों के द्वारा इस समरसरण भूमि ने संसार में सभी से समुन्नत श्रीमुनिसुव्रत स्वामो से भी चौगुनी उन्जति ( उंचाई ) प्राप्त की थी। ठीक है जिनेन्द्र भगवान की प्रदक्षिणा का.यही फल होता है । १२ । भावेष्ट्य संसदवनीतलवारिवाहं प्रारभ्यमाणसुकृतामृतपूरवर्षम् ॥ सालेन सर्वमणिचूर्णमयेन तेने तेनावितानसुरकामुकसंपुटश्रीः ॥३३॥
आयेष्टयेत्यादि । प्रारभ्यमाणसुस्तामृतपूरवर्ष प्रारभ्यमाणं सुकृतमेवामृतं सुकृतामृत तस्य पूरस्तथोक्तः मुतामृतपूरस्य वर्ष तथोक्त प्रारभ्यमाणं सुकृतामृतपूरवर्ष येन सः तं उपझम्यमाणपुण्यफर्मामृतप्रवाहवर्षसंयुक्त । संसदवनीतलयारियाई अवन्यास्तलमयनीतलं संसदोऽचनीतल तथोक्त धारिवहतीति वारिचाहः संसदोऽचनितलमेव चारिवाहस्तथोक्तस्तं समसारणभूतलमेघ । रूपकः । आवेष्टय विचरित्या । सर्वमणिचूर्णमयेन सर्वे च ते