SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रत काव्यम् | १८६ स्थली आकाशप्रदेश: सेव । विविजराजदूत्प्रतिष्ठा दिविज्ञानां राजा दिविजराजस्तस्य पत् तस्याः प्रतिष्ठा यस्यास्सा तथोक्ता इंद्रनीलाधिष्ठानयुक्ता । संसन्मही संसदो मही तयोक्का नशरणभूमिः । रेजेतरां अधिक बभौ । राज़ दीप्तौ लिट् ॥ ६ ॥ भा० अ० जो जिनेन्द्र भगवान् भूतल पर अवतीर्ण होकर अत्यन्त आराधनीय होते हैं गुणनिधि जिनेन्द्र स्वयं आ मिले मानो इस कारण से व्योमस्थली के समान तथा भक्ति से संकुचित अन्तरंगवाली इन्द्रनील जड़ित समवसरण भूमि अत्यन्त सुशोभित हुई । ६ । प्रासाद चैत्यपरिखालतिकाद्रुममा जाता ध्वजकुजहर्म्यगणक्षमा || पीठानि चेति हरसंख्य भुवस्तदंतरे कांत के लिसदनं जिनबांधल दम्याः ॥१०॥ प्रासादेत्यादि । प्रासादचेत्यपरिखालतिकादुममाः प्रासादेर्भुक्तं चेत्यं तथोक्तं प्रासादचेत्यं च परिखा व लतिका व दुमश्च प्रासादचैत्य परिचालतिकानुमास्तेषां क्ष्माः तथोक्ताः चैत्यप्रासादभूमिः खादिकाभूमिः वल्लिकाभूमिः वनभूमिच । ध्वजय जहगणक्षमाश्च ध्वजश्व दिवः कुजो कुजे कुजश्च ह न गणश्च ध्वजय कुजहर्म्यगणास्तेषां क्षमाः तथोक्ताः ध्वजभूमिः कल्पवृक्षभूमि: हर्म्यभूमिः गणभूमिश्च । पीडानि चेति त्रिपदानि चेति । हरसंख्यभुवः हराणां रुद्राणां संख्या यासां तास्तथोक्ताः हरसंख्याश्च ताः भुवन तथोकाः एकादश भूमयः । जाताः जायते स्म जातः । ततः जिनयोधलक्ष्म्याः बोध एव लक्ष्मीस्तथोक्ता तासामंतस्ततः भूमीनां मध्ये | जिनस्य बोधलक्ष्मीः तस्या: जिनेश्वर कैवल्यज्ञानश्रियः । एकांतकेलिसदनं केल्याः सदनं केलिसदनं एकांतां च तत्केलिसदनं च तथोक्तं गंधकुटीत्यर्थः ॥ १० ॥ भा० अ० - प्रासाद चैत्य, खांतिका वल्लिका, वन, ध्वज, कल्पवृक्ष हमें और गण मूमि तथा विपीठ आदि ग्यारह भूमियां थीं। इन्हीं के बीच में जिनेन्द्र भगवान् की मुक्ति-लक्ष्मी की एक मात्र क्रीड़ा-स्थली अर्थात् गन्धकुटी थी ॥ १० ॥ प्रासादचैत्यनिकरः परिखा व्रतत्यो वृक्षा ध्वजाः सुरकुजाः कमशोऽष्टभृषु ॥ आसन् गृहाणि च गणास्त्रिषु विष्टरेषु श्रीधर्मचक्रत्रिविधध्वजमंगलानि ॥११॥ प्रासादेत्यादि । अनुभूषु अथ च ता भुवध अष्टभुवस्तासु अष्टपृथिवीषु । क्रमशः क्रमात् क्रमशः परिपाच्या । प्रासादचैत्यनिकरः प्रासादश्च चेत्यानि च प्रासादचैत्यानि तेषां freeram: प्रथमभूमौ प्रासादचैत्यसमूहः । परिखा द्वितीयभूमौ खातिका । व्रतंत्यः तृतीयभूमौ लताः । वृक्षाः तुर्यभूमौ वृक्षाः । ध्वजाः पंचमभूमौ पताकाः सुरकुजाः जयंत इति कुजाः सुराणां कुजास्तथोक्ताः षष्ठभूमौ कल्पवृक्षाः । गृहाणि समभूमी
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy