SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १६२ दशमः सर्गः । वे । भिन्ना विदीर्णा । त्रिषु मार्केति त्रिषु पथिष्यति । चिरभ्रमणेन विरं भ्रमणं चिग्भ्रमणं शेष विपर्ययजेत । मनःसिंधु "सिंधुर्ना सरिति खियाम्" इत्यमरः । जिनेन्द्रचरणं जिनानां इंद्रो जिनेंद्रस्य चणां तथोक' जिनेश्वरपादशरणं प्ररक्षणं । प्रवेष्ट प्रवेशाय प्रवेषु । संप्रति इदानीं । जलखातिकात्मा जलस्य खातिका जलखानिका सेव आत्मा स्वरूपं यस्यास्सा स्वीकृत जलपरिखास्वरूपा । सभां समघसरणं । संप्राप संययौ | आम्ल व्याप्तौ लिट् । उत्प्रेक्षा ॥ १५ ॥ .. भा० अ० - पहले ही संसार अथवा शंकर से लालित पालित होकर पीछे मांगों में बहुत देर तक भटकती रहने से खिन्न होती हुई देव-गंगा ने श्रीभगवान के चरणों की शरणीभूत होने के लिये ही मानों जल-खानि स्वरूप से समवशरण को प्राप्त किया ॥ १५ ॥ बहिक्षितौ सुमनसो रतिवल्लभस्य मल्लक्रियागतजगल्लयपातकानि ॥ संलप्य भृंगरणितेन विशुद्धिहेतो: किं लोकनाथमभजन्सुमनोनिषेयम् ॥१६॥ ५ यद्विक्षिनावित्यादि । लिक्षितः शिनिशिम्मिस्य सुमनसः पुष्पाणि कोविश्व | रतिलभ्य त्या वल्लभस्तथोक्तस्तस्य कामस्य । भल्लकियागनजगलयपातकानि स्य क्रिया भल्लकिया तथा गतः जगतां ल्यो जगल्लयः भल्लुक्रियागनश्च जगल्लयश्चासौ भल्लकिया गनजगल्लयस्तेन जानानि पानकानि तथेोकानि पुनस्तानि वाणव्यापारेण गनजगल्लयजतपापानि । भृंगरणितेन भृंगार्ना रणितं भृंगरणितं तेन भ्रमरध्वनिना । संलप्य संल पनं पूर्व० आलोच्य विशुद्धिहेतोः विशुद्ध हेतुस्तथोक्तरय प्रायश्विशनिमित्त' । सुमनोनिषेव्यं शोभनं मनो येषां ते सुमनसः निषेवितुं योग्य: निषेव्यः सुमनोभिर्निव्यस्तं विबुधजनेराराध्यं “कुतुमको विदामरेषु सुमनः" इति नानार्थरताशे | लोकनाथं लोकस्य नाथस्तथोक्तस्तं त्रलोक्यस्वामिनं । अभजत् असेवन । भज सेवायां लङ् । किं किमुत । उत्प्रेक्षालंकारः ॥ १६ ॥ भा० अ० - चल्लोमयी भूमि पर पुष्पों ने कामदेव के पुष्पमय बाण से संसार का जो नाश किया है उस पातक को भृगों के गुंआर के द्वारा कह कर मानों प्रायश्चित्त के निमित्त श्री देवताओं से सेव्य जगत्पति श्री मुनिसुव्रतनाथ की सेवा की ॥ १६ ॥ केके लिसप्तदल चंपक चूतषंडा: कामारिसन्निधिवशादिव शांतकामाः || पुष्पाणि वामचरणाहतिचाटुवादच्छायाकटाक्ष निरपेक्षमधुर्वधूनाम् ॥१७॥ कंकेलीत्यादि । ककेलिसप्तच्छद चंपक चून षंडाः कंकेलयश्च सप्तै चन्दा येषां ते तथोसप्तच्छद्दाश्त्र चंपकाश्च चूताश्च कंकेलिसप्तच्छदपकचूतास्तेषां पंडाः I क्ताः I
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy