Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 199
________________ मुनिसुव्रत काव्यम् | १८६ स्थली आकाशप्रदेश: सेव । विविजराजदूत्प्रतिष्ठा दिविज्ञानां राजा दिविजराजस्तस्य पत् तस्याः प्रतिष्ठा यस्यास्सा तथोक्ता इंद्रनीलाधिष्ठानयुक्ता । संसन्मही संसदो मही तयोक्का नशरणभूमिः । रेजेतरां अधिक बभौ । राज़ दीप्तौ लिट् ॥ ६ ॥ भा० अ० जो जिनेन्द्र भगवान् भूतल पर अवतीर्ण होकर अत्यन्त आराधनीय होते हैं गुणनिधि जिनेन्द्र स्वयं आ मिले मानो इस कारण से व्योमस्थली के समान तथा भक्ति से संकुचित अन्तरंगवाली इन्द्रनील जड़ित समवसरण भूमि अत्यन्त सुशोभित हुई । ६ । प्रासाद चैत्यपरिखालतिकाद्रुममा जाता ध्वजकुजहर्म्यगणक्षमा || पीठानि चेति हरसंख्य भुवस्तदंतरे कांत के लिसदनं जिनबांधल दम्याः ॥१०॥ प्रासादेत्यादि । प्रासादचेत्यपरिखालतिकादुममाः प्रासादेर्भुक्तं चेत्यं तथोक्तं प्रासादचेत्यं च परिखा व लतिका व दुमश्च प्रासादचैत्य परिचालतिकानुमास्तेषां क्ष्माः तथोक्ताः चैत्यप्रासादभूमिः खादिकाभूमिः वल्लिकाभूमिः वनभूमिच । ध्वजय जहगणक्षमाश्च ध्वजश्व दिवः कुजो कुजे कुजश्च ह न गणश्च ध्वजय कुजहर्म्यगणास्तेषां क्षमाः तथोक्ताः ध्वजभूमिः कल्पवृक्षभूमि: हर्म्यभूमिः गणभूमिश्च । पीडानि चेति त्रिपदानि चेति । हरसंख्यभुवः हराणां रुद्राणां संख्या यासां तास्तथोक्ताः हरसंख्याश्च ताः भुवन तथोकाः एकादश भूमयः । जाताः जायते स्म जातः । ततः जिनयोधलक्ष्म्याः बोध एव लक्ष्मीस्तथोक्ता तासामंतस्ततः भूमीनां मध्ये | जिनस्य बोधलक्ष्मीः तस्या: जिनेश्वर कैवल्यज्ञानश्रियः । एकांतकेलिसदनं केल्याः सदनं केलिसदनं एकांतां च तत्केलिसदनं च तथोक्तं गंधकुटीत्यर्थः ॥ १० ॥ भा० अ० - प्रासाद चैत्य, खांतिका वल्लिका, वन, ध्वज, कल्पवृक्ष हमें और गण मूमि तथा विपीठ आदि ग्यारह भूमियां थीं। इन्हीं के बीच में जिनेन्द्र भगवान् की मुक्ति-लक्ष्मी की एक मात्र क्रीड़ा-स्थली अर्थात् गन्धकुटी थी ॥ १० ॥ प्रासादचैत्यनिकरः परिखा व्रतत्यो वृक्षा ध्वजाः सुरकुजाः कमशोऽष्टभृषु ॥ आसन् गृहाणि च गणास्त्रिषु विष्टरेषु श्रीधर्मचक्रत्रिविधध्वजमंगलानि ॥११॥ प्रासादेत्यादि । अनुभूषु अथ च ता भुवध अष्टभुवस्तासु अष्टपृथिवीषु । क्रमशः क्रमात् क्रमशः परिपाच्या । प्रासादचैत्यनिकरः प्रासादश्च चेत्यानि च प्रासादचैत्यानि तेषां freeram: प्रथमभूमौ प्रासादचैत्यसमूहः । परिखा द्वितीयभूमौ खातिका । व्रतंत्यः तृतीयभूमौ लताः । वृक्षाः तुर्यभूमौ वृक्षाः । ध्वजाः पंचमभूमौ पताकाः सुरकुजाः जयंत इति कुजाः सुराणां कुजास्तथोक्ताः षष्ठभूमौ कल्पवृक्षाः । गृहाणि समभूमी

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231