Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 198
________________ १८८ नवमः सर्गः। प्राप्यते स्म प्राप्तः प्राप्त उदयं यस्य नत् प्राप्तोदयं पुतत्तत् लब्योन्नतिक। पदं स्थान। सहैव युगपदेव । आप प्रामोतिस्म । आप्ल, व्याप्ती लिट् ॥ ७॥ मा० अ.--यों कर्म-रूपो शत्रु को नए किये हुए उन तीर्थकर देव ने बैशाख कृष्ण दशमी को श्रवण नक्षत्र के अपराद में कर्म क्षयले उत्पन्न हुए सम्यक् चारित्र, ज्ञान, दर्शन दान लाभादि नय केवल लत्रियों को घाति-क्षयज चार सौ कोश तक सुभिक्षादि दस अतिशयों तथा आकाश में पंचसहस्र वाप-प्रमित उन्नत स्थान को साथ ही साथ प्राप्त किया ॥७॥ अत्रांतरे सकललोकपतेरमुष्य शक्राज्ञया रचितवान्धनद: सभा ताम् ॥ यस्याः प्रमाण मुदित मुनिभिः पुरागरध्ययोजनयुगं बहुग्नमय्याः॥८॥ अग्रेत्यादि । यस्याः सभायाः ! यदुरत्नमय्याः बहूनि च तानि रत्नानि च बहुरत्नानि तेषां विकारो बहुरत्नमया तस्याः नानारत्ननिर्मिताः । प्रमाण मान । पुराणे: पूर्वकालभवैः। “पुराणम्"इनि साधुः । मुनिभिः गणधरादिभिः। अध्ययोजनयुगं योजनयोयुगंयोजनयुग:अधिकमध यस्य तत् अध्यध लश्च तत् योजनग्रुगं च तयो साधिका योजनव्यं । उशिरा उ । न स स.व.भूति: सकलडापतेः सकलाश्च ते लोकाश्च तथोकताः तेषां पतिस्तस्य समस्तजगत्स्वामिनः । अमुच्य एतस्य जिनपतेः। शक्राशया शक्रस्याज्ञा नथोक्ता तया देवेंद्राज्ञया । धनदः धनं ददाताति धनदः कुबेरः । अत्र अस्मिन् । अंतरे आकाशे। रचितवान् निर्मितवान ॥ ८॥ मा० अ० -प्राचीन गणधरादि प्राचार्यों ने इस जगत्वामा जिनेन्द्र भाधान को जिस यहरत-जटित समवशरण को उच्चतर ढाई योजन की बतलाई है उसी की रचना इन्द्र की आहा से कुबेर ने आकाश में को ॥ ८ ॥ रेजेतरां दिविजराजदृषत्प्रतिष्ठा संसन्मही विनयसंकुचिताखि लांगा ॥ व्योमस्थलीव भुवि यः समवाप्य सेव्यः सोऽयं स्वयं गुणनिधिःसमगच्छति ॥९॥ रेजेतरामित्यिादि । यः देवः । भुवि भूमौ । लमबाप्य समन्नापनं पूर्व ५० समेत्य । सेव्यः सेवितुं योग्यः सेव्यः आराध्यः । सोऽयं सः एषः । गुणनिधिः गुणानां निधिस्तथोक्तः अनंतज्ञानादिनिलयः । स्वयं आत्मैव । समगच्छतेति समेयादिति । "समोऽर्तिस्वरनिशुद्भश्चिद्गप्रच्छृच्छः" इति तङ् गम्ल गतौ लङ् । विनयसंकुचिताखिलांगा विनयेन संकुचितानि विनयसंकुचितानि अखिलानि च तान्यंगानि च अखिलांगानि विनयसंकुचितानि अखिलागानि यस्यास्सा तथोक्ता भक्त्या संहृतसकलावयवा। व्योमपलीव श्योनः स्थली व्योम

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231