Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
निसुव्रत काव्यम् ।
१८५
अरिमन्नमूनि न पलाशदलान्यधारे रुहेलशांत रससागरविडुमा नु ॥ वान्ता मृगैविर विरोधलवा मिथो नु चन्यैरततार्चनमणिप्रकर। नु रेजुः ॥ ३ ॥ अस्मिन्नित्यादि । अस्मिन् एतस्मिन्वने । अमूनि इमानि । पलाशदलानि पलाशानां दलानि तथोक्तानि किंशुकपुष्पदलानि । न न भवति । अघारे: अघानां अरिस्तथोक्तस्तस्य पाहारिजिनेशस्य । उद्देशांतरससागरविदुमाः शांतभ्य रसस्तथोक्तः शांतरस पत्र सागरः शनिरलसागर वेलामुद्गन उल्लेस्स चासौ शांतरससागरच उद्वेदसागरः तस्य fager: तथोक्ताः । नु "तु प्रश्नच वितर्के व" इत्यमरः । मृगैः । वांदाः वास्तस्य धांनाः मुनींद्रसनिधिवशात् उद्गीर्णाः । मिथः अन्योन्यं । चिरविरोधलवाः विरोधानां लवाः aster: त्रिये स्थिताः विरोधवास्तथोक्ताः बहुलस्थित विरोधाः । तु किमु । ar: वने भवाः वन्यास्तैः वनवासिभिः । तार्चनमणिः तत्यते ततः अर्चनाय योग्या मणस्तथोक्तास्तेषां प्रकरा: अर्चनमणिप्रकाराः नेता ने अर्चनमणिप्रकराश्व तथोक्ताः विस्तृतपूजायोग्यरत्नविशराः । विमु तु रेजुः बभुः । गजू दीसौ लिट् । संशयालंकारः ॥ ३ ॥
1
भा० अ०- - इस नील धन में ये पलाश पुरुष नहीं हैं बल्कि अब विनाशक श्रीजिनेन्द्रभगवान के उद्घ लिन शान्तरसमहोदधि के मूंगे हैं ? अथवा हरिणों से उद्रोर्ण किये हुए faraश्चित पारस्परिक विरोधांश तो नहीं हैं ? या घनवासियों से बिखराये गये अर्थनार्थ मणिसमूह तो नहीं लोभ रहे हैं । ३ ।
अध्यास्य चंपक रोस्तलमात्तषष्ठो धर्म्याणि विभ्रदवलंबितशुभ्रलेश्यः ॥ शुद्धात्मतत्वमित्र जातविवनमीशो ध्यानं दधे दुग्तनचुचु शुक्कं ॥४॥
अध्यास्यैत्यादि । चंपकनरो: चंपकालो तक चंपकतरुः तस्य हैमपुष्पक वृक्षस्य । तलं मूलं "शास्थासोराधारे" इति द्वितीया । अध्याम्य अध्यासनं पूर्व पश्चात् स्थित्वा आतपष्ठः आदीयते म आत्तः आत्तः पम्रो येनासौ तथोक्तः स्वीकृत पोपवासः । धर्म्याणि धर्मादनपेतानि तथोक्तानि आशावित्र्यादिधर्मध्यानानि । विभ्रत् त्रिभनति विभ्रन स्वीकुर्वन् । अवलंबित शुभ्रलेश्यः अथलंध्यतेस्म अवलंबिता शुभ्रा चासौ लेश्या य शुभ्रलेश्या अवलं पिता शुभ्रलेश्या येन सः स्वीकृत शुक्ललेश्यः । ईश: त्रिलोकस्वामी । शुद्धात्मतत्त्वमिच तस्य भावः आत्मनस्तएवं वात्मैव स्वमात्मनस्त्वं शुद्धच तदात्मतत्वं च शुद्धात्मतत्त्वं पुनस्तत्तदिव निर्मलात्मस्वरूपवत् । जातविवर्त' जातं विवर्त यस्मिन् तत् उत्पश्नपर्यायें ।
I
मनधुं दुरितस्य दूनने तथोक्तं दुरितवूननेन विशं दुरितननचंधु "तेन विश्लेष

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231