________________
निसुव्रत काव्यम् ।
१८५
अरिमन्नमूनि न पलाशदलान्यधारे रुहेलशांत रससागरविडुमा नु ॥ वान्ता मृगैविर विरोधलवा मिथो नु चन्यैरततार्चनमणिप्रकर। नु रेजुः ॥ ३ ॥ अस्मिन्नित्यादि । अस्मिन् एतस्मिन्वने । अमूनि इमानि । पलाशदलानि पलाशानां दलानि तथोक्तानि किंशुकपुष्पदलानि । न न भवति । अघारे: अघानां अरिस्तथोक्तस्तस्य पाहारिजिनेशस्य । उद्देशांतरससागरविदुमाः शांतभ्य रसस्तथोक्तः शांतरस पत्र सागरः शनिरलसागर वेलामुद्गन उल्लेस्स चासौ शांतरससागरच उद्वेदसागरः तस्य fager: तथोक्ताः । नु "तु प्रश्नच वितर्के व" इत्यमरः । मृगैः । वांदाः वास्तस्य धांनाः मुनींद्रसनिधिवशात् उद्गीर्णाः । मिथः अन्योन्यं । चिरविरोधलवाः विरोधानां लवाः aster: त्रिये स्थिताः विरोधवास्तथोक्ताः बहुलस्थित विरोधाः । तु किमु । ar: वने भवाः वन्यास्तैः वनवासिभिः । तार्चनमणिः तत्यते ततः अर्चनाय योग्या मणस्तथोक्तास्तेषां प्रकरा: अर्चनमणिप्रकाराः नेता ने अर्चनमणिप्रकराश्व तथोक्ताः विस्तृतपूजायोग्यरत्नविशराः । विमु तु रेजुः बभुः । गजू दीसौ लिट् । संशयालंकारः ॥ ३ ॥
1
भा० अ०- - इस नील धन में ये पलाश पुरुष नहीं हैं बल्कि अब विनाशक श्रीजिनेन्द्रभगवान के उद्घ लिन शान्तरसमहोदधि के मूंगे हैं ? अथवा हरिणों से उद्रोर्ण किये हुए faraश्चित पारस्परिक विरोधांश तो नहीं हैं ? या घनवासियों से बिखराये गये अर्थनार्थ मणिसमूह तो नहीं लोभ रहे हैं । ३ ।
अध्यास्य चंपक रोस्तलमात्तषष्ठो धर्म्याणि विभ्रदवलंबितशुभ्रलेश्यः ॥ शुद्धात्मतत्वमित्र जातविवनमीशो ध्यानं दधे दुग्तनचुचु शुक्कं ॥४॥
अध्यास्यैत्यादि । चंपकनरो: चंपकालो तक चंपकतरुः तस्य हैमपुष्पक वृक्षस्य । तलं मूलं "शास्थासोराधारे" इति द्वितीया । अध्याम्य अध्यासनं पूर्व पश्चात् स्थित्वा आतपष्ठः आदीयते म आत्तः आत्तः पम्रो येनासौ तथोक्तः स्वीकृत पोपवासः । धर्म्याणि धर्मादनपेतानि तथोक्तानि आशावित्र्यादिधर्मध्यानानि । विभ्रत् त्रिभनति विभ्रन स्वीकुर्वन् । अवलंबित शुभ्रलेश्यः अथलंध्यतेस्म अवलंबिता शुभ्रा चासौ लेश्या य शुभ्रलेश्या अवलं पिता शुभ्रलेश्या येन सः स्वीकृत शुक्ललेश्यः । ईश: त्रिलोकस्वामी । शुद्धात्मतत्त्वमिच तस्य भावः आत्मनस्तएवं वात्मैव स्वमात्मनस्त्वं शुद्धच तदात्मतत्वं च शुद्धात्मतत्त्वं पुनस्तत्तदिव निर्मलात्मस्वरूपवत् । जातविवर्त' जातं विवर्त यस्मिन् तत् उत्पश्नपर्यायें ।
I
मनधुं दुरितस्य दूनने तथोक्तं दुरितवूननेन विशं दुरितननचंधु "तेन विश्लेष