SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८६ दशमः सर्गः । चुचणौ” इति धुं प्रत्ययः पापनाशप्रतीतं । शुक्लध्यानं शुक्लनामैकाग्रचिंतां । दधे धरतिस्म । धा धारणे लिट् ॥४॥ भा० अ चम्पक वृक्ष के तल में स्थित हो धमं ध्यान करते हुए छठवें उपवास का नियम लिये हुए शुक्र लेश्या वाले मुनिसुव्रत नाथ ने शुद्धात्मस्वरूप के ऐसा उत्पन्नपर्याय वाला पापनाशक शुक्लध्यान लगाया । ४ । स्त्यानत्रयं जिनपति: क्रमशो रजांसि नाम्नि त्रयोदश पुरा हतसप्तमे हः ॥ मोहकविंशतिपचपयन्ददाह श्रीगोऽथ षोडशचिदीक्षा विज्ञान ॥५॥ I हत्यानत्रयमित्यादि । पुरा तृतीयभवे । हतसतमोहः सप्त च ते मोहार सप्तमोहाः हतासप्तमोहा येन सः तथोक्तः विनष्टसप्तप्रकृतिः। जिनपतिः जिनानां पतिस्तथोक्तः जिनेश्वरः । क्रमशः क्रमात् क्रमशः "बहवल्पात्यत्कारकाच्छस निष्टानिएं " निशस् प्रत्ययः । क्षपकश्रेणिका । अथ आतशुक्लध्यानधारणानंतरं । स्त्यानत्रयं स्त्यानानां त्रयं निद्रानिद्रा प्रचलाप्रचला. स्त्यानगृद्धित्रयं । नाम्नि नामकर्माणि । त्रयोदश त्रिभिरधिका दश तथोक्ता I "द्वाष्टात्रयोऽनशिनौ प्राकादाहो" इत्यनेन त्रयादेशः । रजांसि कर्माणि । मोदेकविंशतिमपि एकेनात्रिका विंशतिस्तथोक्ता मोहानामेकविंशनिर्मोहकविंशनिस्तां अष्टाविंशनिमोहना येषु सप्तप्रकृतीनां तृतीयभवे विजत्वात् शेषाणीत्यर्थः । क्षपयन क्षपयतीति क्षपयन् अनिवृष्टिकर णसूक्ष्मसांपरायगुणस्थानद्वये नाशयन्नित्यर्थः । क्षीणे क्षीणकषायगुणस्थाने । विदीक्षणरोध. विज्ञान विश्व ईक्षणं न चिर्दक्षणे तयोः रोधाः चिदीक्षणरोधाः ते च विनाच चित्रदीक्षपरोधविनास्तान् ज्ञानावरणीयदर्शनावरणीयांतरायान् । पोडश परिधिका दश तथोक्तास्तान् " एकादश पोडशोडषोढा पढा" इत्यनेन साधुः । ज्ञानावरणीयपंचकं दर्शनावरणीयप्रकृतिषु स्त्यानगुज्रित्रयस्य प्रागस्तत्त्वात्त षु षट्कं अंनरायपंचकं चेति षोडशप्रकृतयः । ददाह दहतिस्म दद्द भस्मोकरणे लिट् ||५|| भा० अ० - पहले ही तृतीय भाव में अनन्तानुबन्धी क्रोधमान माया लोभादि सप्त मोह को विन किये हुए जिनेन्द्र भगवान् ने क्रमशः निद्रानिद्रा आदि स्थान श्य को, तेरह नामक तथा शेष इक्कांस मोहनीय कर्म प्रकृतियों को नए करते हुए क्षीण कवाय गुणस्थान में हानावरणीय और दर्शनावरणीय आदि सोलह अन्तराय धर्म-प्रकृतियों को भस्मी भूत किया । ५।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy