________________
अथ दशमः सर्गः। श्रीमंतमेनमखिलार्चितमात्मधाम प्राप्तं स्वयं सपदि तहनभृजषण्डम् ।। शाखाकरेपु धृतपुष्पफल प्रनानमामीदिवाचयितुमुद्यतमादरेण ॥१॥ भीम मित्यादि । भाना मानो धाम आत्मधाम पुनस्नत् परमात्मभावं “गृहदेहत्विट्प्रभावाधामानि” इत्यमरः । स्वर्ग आत्मनेव ! प्राम प्राप्नोतिस्म प्राप्त कर्तरि क्तः । श्रीमत श्रीरस्यास्तीति श्रीमान त उभयलक्ष्मीनायकं । अग्विलार्चित आखिलैगर्चितस्तं समस्त. नृसुरार्चित। पनं मुनीशं मुनिसुव्रततीर्थाधिनाशं । तद्वनभूजचंड तच तत् वनं च तद्वनं भुवि जायत प्रतिभूजाःन इनस्य भूजाःतनभूजा: तेषां पंड पुनरसत् नीलबनवाकर्दछ । आद. रेण भक्त्या । अर्चयितुं अर्चनाय अर्चयितुं पूजयितुं । उद्यतमिव उधु कमिय। सपदि शोण | शाहाकरेषु शाखा एव कराः तेषु शास्त्राहस्तेषु । रूपयः। धृतपुष्पफलप्रतानं पुष्पाणि च फलानि च पुष्पफलानि नेषां प्रतानं तथोक्तं धृतं पुष्पफलपूतानं येन नत्तथोक्तं आत्तकुसुमफलमिषयं । आसीत् अभवत् अस भुधि लङ्ग । उत्प्रेक्षालंकारः ॥ ६ ॥
भा० अ०..--सबों से पूजित तथा परमात्म-भाव को प्राप्त श्रीमुनिसुवन नाथ को मानो आवर के साथ अर्चना करने के लिये ही उस नील वनके सभी वृक्ष-समूह शाखारूपी हाथों में पुष्य और फल लिये हुए स्वयम् उघत थे। १ ।
तस्यैव कीलकलनाः किमु पल्लवानि तस्य स्फुलिंगनिकरो ननु कुड्मलानि॥ तस्यैव धूमविततिर्न पुनहिरेफा गत्वा बने यमनल मदनो निमनः ॥ २ ॥
तस्येत्यादि । बने नीलवने । मदनः रतिपतिः । यं अनतां यनयानाग्निं । गत्वा मोहादुपेत्य । निमनः निपतिनः । तस्य ध्यानाग्नः। कोलकलना एव कीलानां कलनाः कल इनि धातुः कवीनां कामधेनुः ज्वालाकलापा एव । पल्लवानि किसलयानि। किमु किंवा | तस्य यद्धया. नानलस्य । स्फुलिंगनिकरः स्फुलिंगानां निकरस्तथोक्तः अग्निकणगणः । कुड़मलानि मुकुला. नि । ननु किया । पुनः तस्य ध्यानाग्न। धूमविततिरेव धूमानां वितनिधुमविततिस्तथोक्ता धूमाजिख । द्विरेफा: भ्रमराः । न भवति। अपल त्यलंकारः ॥२॥
भा० अ० --उस नीलारण्य में जिस मुनिसुव्रत नाथ की ध्यानानि में गिर कर मदन स्वयं भस्मी भुत हो गये उसी की अग्नि-उघाला तो ये पत्तियां नहीं हैं ? उसकी चिनगारी. शायद ये कलियाँ हों और उसके धूनसमूह ही संभवतः ये समर हैं।२।