________________
सुनिसुतकाव्यम् ।
१८३
दीक्षा कल्याण दीक्षायाः कल्याणं तथोक्तं परिनिष्क्रमणकल्याणं । समभवत् समजायत । तथैव तस्मिन्नेव । भववक्तित्रियां भवे भवाद्वा चकिताधीर्येषां तेषां संसार भीतबुद्धिनां । शरण्ये रक्षणभूते । "शरणं गृहरक्षित्रोः" इत्यमरः । आप्तपुण्ये आदीयतेस्म आन्त पुण्यं यस्मिन् भध्योपार्जित्सुकृते । वरेण्ये उभयकल्याणनिलयत्षादुत्कृष्टे । “मुख्यवर्यवरेण्याश्व" प्रत्यमरः । नीलारण्ये नीलं व तत् अरण्यं व नीलारण्यं तस्मिन् नीलघने । भूयः पूर्ववत्यमाणरीला मलवसू सूतायां लक्ष् ॥ ३५ ॥
भा० अ० - मुनिसुव्रतनाथ स्वामी वाह्य तथा आभ्यन्तर बारह प्रकार की तपस्या के मध्य होते हुए सर्वोत्तम कायक्लेश नामक रापचरण में यों एक वर्ष तक सन्नद्ध थे तदन न्तर पहले जहां इनका दीक्षाकल्याणक हुआ संसार से त्रस्त जीवों के शरणद तथा सुरू - वन में रहे। ३५ ।
तिलक्ष्य श्रं
श्राव्यरत्नस्य टोकार्या सुखबोधिन्यां भगवतपोवर्णनो नाम नघमः सर्गः
इत्यर्द्धद्दारा