Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 190
________________ नमः सर्गः। कालस्य भीतः। आत्तपत्रांगचास्तरभूरिनिशारकाणीध आदीयन्तेस्म आप्ताः निशार एष निशा रकाः भूरयश्च ते निशारकाच भूरिनिशारकाः प्रष्टाचारपश्चारुतरा: पत्रांगण चारतराः पत्रागचारुतराः आताः पत्रांगवारुतराः भूरिनिशारका यस्तानि तथोक्तानोव "निशारः स्यात्प्रा. वरणे हिमानिलनिवारणे" इत्यमरः। स्योक्तगगविशेषा मनोहरबालाच्छादनवनवत्य इव । रेजुः बभुः। राज दीप्तौ लिट् । उत्प्रेक्षालंकारः ॥ ३०॥ भा० अ०-सुगन्ध से सभी दिशाओं को व्याप्त किए हुए ऐसे लोन के पराग-पुंज से आच्छादित वन लोगों के लिए अत्यन्त दुस्सह हेमन्त ऋतु के भय सं मानों विविध रंग के घेटनों से आवेष्टित से सोभने लगे। ३० । संतापितारतिपतेस्त्रिजगज्जयार्थ नाराचिका सुनिशिता इव निर्विचारम् ।। कातर्यमंबुजदृशो दिदिशुर्जनानां काश्मीररेणु कलितांगलता हिमती ॥३१॥ संतापिता इत्यादि । हिमतौं हिमश्चासौ ऋतुश्व हिमतुस्तस्मिन् हेरी र काले। काश्मीर. रेणुकलितांगलताः काश्मीरस्य रेणुः तेन कलिता अंगमेव लता तथा का काश्मोररेणुकलिता मंगलता यासा तास्तथोक्ता कंकमपरागोद्ध लितदेहयष्टयः। अंबुजशशः अंबुर्जामिय दशौ यासा तास्तथोक्ताः सरोजाक्ष्यः । रतिपतेः रत्याः पतिः रतिपतिः तस्य स्थ। त्रिजगजयायं त्रीणि च तानि जगति च निजति तेषां जयस्तयोक्तस्त्रिजगया जगज्जयाई लोकत्रयजयनिमित्त | संतापिताः संताप्यतेस्म संतापिताः । सुनिशिताः अधिकतोक्षणाः । नाराविका इच अयोनाराचा श्च । जनानां लोकानां । निर्विचार विचाररहितं । कातर्य कातरस्य भावः कातयं अधीरत्वं । दिविशुः दद्धतिस्म । दिश प्रतिसर्जने लिट् ।। ३१ ।। भा० अ०- हेमन्त ऋतु में केशर को धूलो से परिलिप्त अंगलतिका :..., और कमल कीसी आँख वाली युवतियां त्रिभुवन को जातने के लिये कामदेव के अत्यन्त ताक्षण तथा सन्तप्त लोहे के अस्त्र के समान विचार रहित होकर लोगों को अधोर करने लगा। ३१ । कांतावियोगदहनेन नितांतदग्धाः पांथास्तुषारपतनेन विशायदंगा: ॥ ऊष्मायमाणबदना: श्वसितैरशंकं चूर्णोपलारसमभवन्सलिलापलिर: ॥३२॥ कांतेत्यादि । कांतावियोगदहनेन कांतायाः वियोगः कांतावियोगः स पव दहनः कांतावियोगदहनस्तेन वनितावियोगामिना । सूयकः । नितांतदात्राः दस्म ग्वाः नितांतं दग्धास्तयोक्ताः अत्यंत दग्धाः। तुषारपतनेन तुकारस्य पतनं तेन हिमस्य पतनेन । विशीयदंगा: विशीर्थतीति विशीर्थत् विशीर्यदंग येषां ते तथोक्ताः माध्यमानावयवाः । श्चसित: उपचासैः। ऊष्मायमाणावदनाः: ऊष्माणमुद्रमतीत्युष्मायते ऊष्मायते इति अमायमा

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231