________________
नमः सर्गः।
कालस्य भीतः। आत्तपत्रांगचास्तरभूरिनिशारकाणीध आदीयन्तेस्म आप्ताः निशार एष निशा रकाः भूरयश्च ते निशारकाच भूरिनिशारकाः प्रष्टाचारपश्चारुतरा: पत्रांगण चारतराः पत्रागचारुतराः आताः पत्रांगवारुतराः भूरिनिशारका यस्तानि तथोक्तानोव "निशारः स्यात्प्रा. वरणे हिमानिलनिवारणे" इत्यमरः। स्योक्तगगविशेषा मनोहरबालाच्छादनवनवत्य इव । रेजुः बभुः। राज दीप्तौ लिट् । उत्प्रेक्षालंकारः ॥ ३०॥
भा० अ०-सुगन्ध से सभी दिशाओं को व्याप्त किए हुए ऐसे लोन के पराग-पुंज से आच्छादित वन लोगों के लिए अत्यन्त दुस्सह हेमन्त ऋतु के भय सं मानों विविध रंग के घेटनों से आवेष्टित से सोभने लगे। ३० । संतापितारतिपतेस्त्रिजगज्जयार्थ नाराचिका सुनिशिता इव निर्विचारम् ।। कातर्यमंबुजदृशो दिदिशुर्जनानां काश्मीररेणु कलितांगलता हिमती ॥३१॥
संतापिता इत्यादि । हिमतौं हिमश्चासौ ऋतुश्व हिमतुस्तस्मिन् हेरी र काले। काश्मीर. रेणुकलितांगलताः काश्मीरस्य रेणुः तेन कलिता अंगमेव लता तथा का काश्मोररेणुकलिता मंगलता यासा तास्तथोक्ता कंकमपरागोद्ध लितदेहयष्टयः। अंबुजशशः अंबुर्जामिय दशौ यासा तास्तथोक्ताः सरोजाक्ष्यः । रतिपतेः रत्याः पतिः रतिपतिः तस्य स्थ। त्रिजगजयायं त्रीणि च तानि जगति च निजति तेषां जयस्तयोक्तस्त्रिजगया जगज्जयाई लोकत्रयजयनिमित्त | संतापिताः संताप्यतेस्म संतापिताः । सुनिशिताः अधिकतोक्षणाः । नाराविका इच अयोनाराचा श्च । जनानां लोकानां । निर्विचार विचाररहितं । कातर्य कातरस्य भावः कातयं अधीरत्वं । दिविशुः दद्धतिस्म । दिश प्रतिसर्जने लिट् ।। ३१ ।।
भा० अ०- हेमन्त ऋतु में केशर को धूलो से परिलिप्त अंगलतिका :..., और कमल कीसी आँख वाली युवतियां त्रिभुवन को जातने के लिये कामदेव के अत्यन्त ताक्षण तथा सन्तप्त लोहे के अस्त्र के समान विचार रहित होकर लोगों को अधोर करने लगा। ३१ । कांतावियोगदहनेन नितांतदग्धाः पांथास्तुषारपतनेन विशायदंगा: ॥ ऊष्मायमाणबदना: श्वसितैरशंकं चूर्णोपलारसमभवन्सलिलापलिर: ॥३२॥
कांतेत्यादि । कांतावियोगदहनेन कांतायाः वियोगः कांतावियोगः स पव दहनः कांतावियोगदहनस्तेन वनितावियोगामिना । सूयकः । नितांतदात्राः दस्म ग्वाः नितांतं दग्धास्तयोक्ताः अत्यंत दग्धाः। तुषारपतनेन तुकारस्य पतनं तेन हिमस्य पतनेन । विशीयदंगा: विशीर्थतीति विशीर्थत् विशीर्यदंग येषां ते तथोक्ताः माध्यमानावयवाः । श्चसित: उपचासैः। ऊष्मायमाणावदनाः: ऊष्माणमुद्रमतीत्युष्मायते ऊष्मायते इति अमायमा