SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७६ नवमः सर्गः। ___ भा. अ-प्रातःकाता में लनारों से लिपटे हुदा प्रा शादी सुन्दर कुचों का आलिंगन किए हुए वृक्ष बिखरे हुए. ओस के यिन्दुओं से संभोगान्त में निकले हुए पसीने के कणों से युधक गण के समान सोभने लगे । २८ । कालेऽल तीवहिमभाजि न वासरेंद्रसांद्रांशुकोऽपि सहतेम्म हिमाद्रिवालम् ॥ दूरस्थमप्यथ ययौ मलयाचलेंद्रं गोशीर्षकोटरफणिश्वसितैः कवोधाम् ॥२६॥ काल इत्यादि। नीवहिमभाजि नीमच तत् हिमं च नथोक्त नीवहिम भजनिस्म तीनहिमभाम् नस्मिन् नीवहिमभाजि निष्ठुरहिमसहिते। अत्र अस्मिन् । काले समये । सांद्राशुकोऽणि सांद्रमशुकं यस्य सोऽपि दृढवस्त्रवानपि पक्षे सांद्रोऽशुर्यम्य स नथोक्तः धनकिरणोऽपि । वासरेंद्र: वासरस्येवस्तथोक्तः सूर्यः । हिमाद्रिवास हिमेन युक्तोऽद्रिहिमाद्रिः हिमानिवासस्तथोकः न हिमवत्पवनयिनि । न सहतेस्म न भर्षतिस्मा पहल मर्षणे "स्मे च लिट" इति भूतार्थे लट्। अथ अननरे। भूगस्पमपि विप्रकष्टदेशस्थितमपि । गोशीर्षकोटरफणिश्वसित: गोशीर्यस्य कोटर नथोक्तं गोशीर्षकोटरे स्थिताः फणिनः गोशीकोटरफणिनस्तेयं श्वसितास्तथोक्तास्तैः श्रीगंधवृनकोटरस्थिनसर्पनिश्वासः । कयोष्णं ईषदुष्णं कघोषणं तथा "काकोदोषणे" इनि कोः कयादेशः। मलयाचलेंद्र मलयाश्च ते अन्नलाश्च मलयाचलास्तेशमिठो मलयाचलेंद्रस्तं यद्वा अचलानामिद्रस्तथोक्तः स वासाचिंद्रश्च मलयात्रलेंद्रम्नं । ययौ प्राप। या प्रापणे लिट् || २ || भा० अ०-इस मध्य-कालीन निष्ठुर हेमन्त ऋतु में अत्यन्त सघन किरण-रूप वस्त्र यक्त होते हुए भी सूर्य हिमाचल पर्वतर नहीं रह सके, प्रत्युन अत्याधिक दूरस्थ होत हुए भी चन्दन वृक्ष के खोखले में बैठे हुए साँपों के फुकारों से कुछ कुछ उष्ण मल्याचल पर्वत को चल दिथे । २६ । लौधेण सौरभसनद्रितदिङ्मुखेन रणोत्करेण पिहितानि वनानि रेजुः ॥ लोकातिदुःसहसहस्यमयादिवात्तपत्रांगचारुतरभूरिनिशारकाणि ॥ ३० ॥ लौ णेत्यादि । सौरभसनदिनदिङ्मुखन सौरभेण सनद्रितं सौरभसनद्रित दिशा मुखै दिङ्मुखं सौरभसनद्रित दिलमुत्रं यस्य सः सौरभसनहितदिङमुखस्तेन परिमलव्याप्तदिग्धिवरेण । लौन ण लोध्रस्यायं लोध्रस्तेन लौधसंबन्धिना 1 "मालयः शायरो लोधस्तिरीट. स्तिल्यमार्जनौ" इत्यमरः । रेणोत्करण रेणूनामुत्करो रेणूत्करस्तेन । पिहिनानि अफ्धिीयंतेस्म पिहितानि आच्छादिनानि । वनानि अरण्यानि 1 लोकातिदुःसहसहस्यभयात् अनिदुःखेन महता काटन साह्यत इति दुःसहस्तथोक्त लोकनिदुःसाहस्तथोक्तः स थालौ सहन्ध लोकातिदुःसहसहस्तस्य भयं तस्मात् "पौधे तैपसहस्यौ द्वौ" इत्यमरः । जनातिदुःसहसहिष्णुहिम
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy