SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सुनिसुव्रत काध्यम् । १७८ देर तक संभोग होते रहने पर भी खेद ( पसीना ) का अभाव दिखलानी हुई कार रहित सुपारी के सेवनोपयुक्त हेमन्त ऋतु लोगों की गष्टि-गोचर हुई । २६ । उच्चाटनाय शरदः सितसर्षपौधो निर्दग्धुमब्जनिलयानिलयं तुषामिः ॥ आलंभचूर्णमसहायजनस्य कामंप्रालेयसीकरमिषेण कुतोऽप्यपतत ॥२७॥ उच्चाटनायेत्यादि । शरदः शरत्कालस्य । उच्चाटनाय उच्चाटनकर्मनिमित्त । सितसर्षपौधः सिताश्च ते सर्वपाश्च सितसर्पपास्तेषामोधस्तथोक्तः सिद्धार्थसमूहः । अञ्जनिलयानिलयं अजमेव निलयो यस्यास्सा तथोक्ता अञ्जनिलयाया निलयस्तथोक्तस्तं लक्ष्मीनिवास कमलमित्यर्थः । रूपकः । निर्दग्ध निःशेष. दहनाय । तुषाग्निः तुषरुयाग्निस्तथोक्तः पलालाग्निः । असहायजनस्य न विद्यते सहायो यस्य सः असहायः स त्रासौ जनश्च असहायजनस्तस्य असहायजनस्य वियोगिजनस्य। आलंभचूर्ण आलभार्थं चूर्ण तथोक्त मारणचूर्ण । "पालभपिजविशरघातोन्माथवधा अपि" इत्यमरः । प्रालेयसीकरमिपेण प्रालेखस्य सीकरास्तथोक्ताः प्रालेयसीकराइति मिलेम्सोकपि देव शिममात्यानेन । मानिमीलनम्" इत्यभिधानात् । कुतोऽपि कस्मादपि। अपप्तत अपनत् । पल्लु गतौ लुङ् । “शर्तिशास्ति' इत्या. विना अज प्रत्ययः । “श्चयत्यश्वचप्रताऽङ्यथ गुम्पम्" इति पमागमः ॥ २७॥ भा० अ०--शरत्काल के उच्चाटन के लिए उजले सरसो, कमल को जलाने के लिए तुषाराग्नि और जनो के लिए मृत्युवर्ण ओस के बिन्दू के बहाने न मालूम कहां से आ जुटे ।२७। रेजुःप्रभातसमयेषु लताबनद्राः क्षोणीमहन्तुहिनवारिकणैविकीर्णैः ।। भालिंगितस्तबकचारुकुचा रतांतप्रादुर्भवद्भिरिव धर्मल_युवानः ॥२८॥ रेजुरित्यादि। प्रभातसमयेषु प्रभातान्येव समयाः प्रभानसमयास्तेषु विभातकालेषु । लतायनद्धाः अवनहातेस्म अपनद्धाः लनाभिरबनधास्तथोक्ताः बलरीसंबद्धाः। आलिंगिनस्तबकचारुकुचा चारूच तो कुचौ च बारकुचौ स्तरका एव चारकुनी आलिंग्यतेस्म आलिंगितौ स्तषकचारुकुचौ यैग्ने नयोक्ताः परिभगुन्च्छकमनोरमस्तना: "स्यादु गुच्छकस्तु स्तयकः" इत्यमरः । क्षोणीरुहः क्षोण्या भूम्यां महंनीति विनो हकारांनाः वृक्षाः । विकीण: विप्रकीर्णैः । नुहिनवारिकण: वारिणां कणाः बारिकणाः तुहिनस्य चारिकणाः तैः हिमजलशीकरैः । रतांसप्रादुर्भवद्धिः रतस्यांत ग्तांतं प्रादुर्भयतीति पादुर्भवतः रत्तोते प्रामुर्भवतः तथोक्तास्तैः निधुबनायसानानिर्भवद्भिः। धर्मलवैः घप्रस्य लबा धर्मलवास्तैः स्वेदबिंदुभिः। युवान इब नरुणा इव । रेजुः बभुः । राज दीप्तौ लिट् ।। २८ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy