Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
सुनिसुव्रत काध्यम् ।
१७८ देर तक संभोग होते रहने पर भी खेद ( पसीना ) का अभाव दिखलानी हुई कार रहित सुपारी के सेवनोपयुक्त हेमन्त ऋतु लोगों की गष्टि-गोचर हुई । २६ । उच्चाटनाय शरदः सितसर्षपौधो निर्दग्धुमब्जनिलयानिलयं तुषामिः ॥ आलंभचूर्णमसहायजनस्य कामंप्रालेयसीकरमिषेण कुतोऽप्यपतत ॥२७॥ उच्चाटनायेत्यादि । शरदः शरत्कालस्य । उच्चाटनाय उच्चाटनकर्मनिमित्त । सितसर्षपौधः सिताश्च ते सर्वपाश्च सितसर्पपास्तेषामोधस्तथोक्तः सिद्धार्थसमूहः । अञ्जनिलयानिलयं अजमेव निलयो यस्यास्सा तथोक्ता अञ्जनिलयाया निलयस्तथोक्तस्तं लक्ष्मीनिवास कमलमित्यर्थः । रूपकः । निर्दग्ध निःशेष. दहनाय । तुषाग्निः तुषरुयाग्निस्तथोक्तः पलालाग्निः । असहायजनस्य न विद्यते सहायो यस्य सः असहायः स त्रासौ जनश्च असहायजनस्तस्य असहायजनस्य वियोगिजनस्य। आलंभचूर्ण आलभार्थं चूर्ण तथोक्त मारणचूर्ण । "पालभपिजविशरघातोन्माथवधा अपि" इत्यमरः । प्रालेयसीकरमिपेण प्रालेखस्य सीकरास्तथोक्ताः प्रालेयसीकराइति मिलेम्सोकपि देव शिममात्यानेन । मानिमीलनम्" इत्यभिधानात् । कुतोऽपि कस्मादपि। अपप्तत अपनत् । पल्लु गतौ लुङ् । “शर्तिशास्ति' इत्या. विना अज प्रत्ययः । “श्चयत्यश्वचप्रताऽङ्यथ गुम्पम्" इति पमागमः ॥ २७॥
भा० अ०--शरत्काल के उच्चाटन के लिए उजले सरसो, कमल को जलाने के लिए तुषाराग्नि और जनो के लिए मृत्युवर्ण ओस के बिन्दू के बहाने न मालूम कहां से आ जुटे ।२७। रेजुःप्रभातसमयेषु लताबनद्राः क्षोणीमहन्तुहिनवारिकणैविकीर्णैः ।। भालिंगितस्तबकचारुकुचा रतांतप्रादुर्भवद्भिरिव धर्मल_युवानः ॥२८॥
रेजुरित्यादि। प्रभातसमयेषु प्रभातान्येव समयाः प्रभानसमयास्तेषु विभातकालेषु । लतायनद्धाः अवनहातेस्म अपनद्धाः लनाभिरबनधास्तथोक्ताः बलरीसंबद्धाः। आलिंगिनस्तबकचारुकुचा चारूच तो कुचौ च बारकुचौ स्तरका एव चारकुनी आलिंग्यतेस्म आलिंगितौ स्तषकचारुकुचौ यैग्ने नयोक्ताः परिभगुन्च्छकमनोरमस्तना: "स्यादु गुच्छकस्तु स्तयकः" इत्यमरः । क्षोणीरुहः क्षोण्या भूम्यां महंनीति विनो हकारांनाः वृक्षाः । विकीण: विप्रकीर्णैः । नुहिनवारिकण: वारिणां कणाः बारिकणाः तुहिनस्य चारिकणाः तैः हिमजलशीकरैः । रतांसप्रादुर्भवद्धिः रतस्यांत ग्तांतं प्रादुर्भयतीति पादुर्भवतः रत्तोते प्रामुर्भवतः तथोक्तास्तैः निधुबनायसानानिर्भवद्भिः। धर्मलवैः घप्रस्य लबा धर्मलवास्तैः स्वेदबिंदुभिः। युवान इब नरुणा इव । रेजुः बभुः । राज दीप्तौ लिट् ।। २८ ॥

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231